________________
॥ अथ पञ्चमं संवरद्वारं प्रारभ्यते ॥ व्यारयात ब्रह्मचर्य नामक चतुर्थ सरद्वारम् , तद्धि सर्वथा परिग्रहविरत स्यैव सभवतीति क्रमप्राप्त परिग्रहविरमणनामक पञ्चम सरद्वारमभिधीयते । तस्येदमादिम सुत्रम्-'जबू' इत्यादि ।
___ मूलम्-जंबू। अपरिग्गहसवुडे य समणे आरभपरिग्गहाओ विरए कोहमाणमायालोभा, एगे असजमे, दोचव रागदोसा, तिणि य दडा, गारवाय गुत्तीओ तिणि, तिषिण य विराहणाओ, चत्तारि कसाया, झाणसण्णा, विगहा तहा य हंति चउरो, पंच-किरियाओ, समिइ, इदिय, मवयाइ य ५, छज्जीवनिकाय, छच्चलेसाओ, सत्तभया, अहमया, नवचेव य वभचेरगुत्ती, दसप्पकारे य समणधम्मे एक्कारस उवासगाणं, वारस य भिक्खूणं पडिमा, तेरस किरियाट्ठाणाइ, चउद्दस भूयगामा, पन्नरस परमाहम्मिया, सोलस गाहा सोलस य, असजम १७, अवभ१८, णाय१९, असमाहिट्ठाणा २०, सबला २१, य परीसहा २२ य, सूयगडज्झयणा२३, देव२४, भावणा२५, उद्देस२६, गुण२७,कप्प२८, पावसुय २९, मोहणिजे ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिणा ३३, तित्तीसासायणा । आदि एकाइयं करेत्ता एगुत्तरियाए बुड्डीए वडिएसु तीसाओ जाव य भवेतिगाहिया। विरइपणिहिसु अविरईसु य अण्णेसु य एवमाइसु बहुसु हा. णेसु जिणप्पसत्थेसु अवितहेसु सासयभावेसु अवढिएसु संके कंख निराकरित्ता सदहइ सासणं भगवओ अणिआणे अगारवे