________________
॥ अथ पञ्चमं संवरद्वार प्रारभ्यते ॥ व्याख्यात ब्रह्मचर्य नामक चतुर्थ सबरद्वारम् , तद्धि सर्वथा परिग्रहविरत स्यैव सभपतीति क्रमप्राप्त परिग्रहविरमणनामा पञ्चम सपरहारमभिधीयते । तस्येदमादिम सत्रम्-'जयू' इत्यादि ।
मूलम्-जंबू । अपरिग्गहसवुडे य समणे आरभपरिग्गहाओ विरए कोहमाणमायालोभा, एगे असजमे, दोचेव रागदोसा, तिणि य दंडा, गारवाय गुत्तीओ तिण्णि, तिणि य विराहणाओ, चत्तारि कसाया, झाणसण्णा, विगहा तहा य हुति चउरो, पच-किरियाओ, समिइ, इदिय, मवयाइं य ५, छज्जीवनिकाय, छच्चलेसाओ, सत्तभया, अहमया, नवचेव य धभचेरगुत्ती, दसप्पकारे य समणधम्मे एक्कारस उवासगाणं, वारस य भिक्खूणं पडिमा, तेरस किरियाट्ठाणाइ, चउद्दस भूयगामा, पन्नरस परमाहम्मिया, सोलस गाहा सोलस य, असजम १७, अवभ १८, णाय१९, असमाहिहाणा २०, सबला २१, य परीसहा २२ य, सूयगडज्झयणा२३, देव२४, भावणा२५, उद्देस२६, गुण२७, कप्प२८, पावसुय २९, मोहणिज ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिणा ३३, तित्तीसासायणा । आदि एकाइय करेत्ता एगुत्तरियाए बुड्डीए वड्डिएसु तीसाओ जाव य भवेतिगाहिया। विरइपणिहिसु अविरईसु य अण्णेसु य एवमाइसु बहुसु हा. णेसु जिणप्पसत्थेसु अवितहेसु सासयभावेसु अवढिएसु सकं कंख निराकरित्ता सदहइ सासणं भगवओ अणिआणे अगारवे