________________
मुर्शिनी टीका २०३ सू०६ विविकपसतियास'नामकप्रथमभावनानिरूपणम् ४१ वसहरुक्खमूल-आराम-कंदराऽऽगर-गिरिगुहा-कम्मतुजाण जाणसाला-कुवियसाला-मडव-सुन्नघर-सुसाणलेण आवणे अन्नम्मि य एवमाइयम्मि दग-महिय--बीय-हरिय--तसपाण असंसत्ते अहाकडे फासुए विवित्ते पसत्ये उवस्मए होई विहरियव्वं । आहाफम्मबहुले यजैसे आसि य समजिओसित्तसोहिय छाण दुमणलिंपण अणुलिपण जलणभडचालणं अतोवाहि मज्झे य असजमो जत्य वड, सजयाण अट्टा वज्जेयवे हु उवस्सए से तारिसे सुत्तपरिकुटे । एव विविक्त वालवसहि समिइ जोगेण भाविओ भवइ अंतरप्पा, निच्च अहिगरणकरणकारावण पावकम्म विरए दत्तमणुण्णाय उग्गहरुई ॥ सू० ६ ॥
टीका-'तस्स' तस्य प्रसिद्धस्य ' तइयस्स पयस्स' तृतीयस्य तस्य= अदत्तादानविरमणनाममतृतीयव्रतस्य ' इमा' इमाः-वक्ष्यमाणा' 'पच भावणाओ' पञ्चभावनाः 'परदबहरणवेरमणपरिरक्खणट्ठयाए ' परद्रव्यहरणविरमणपरिरक्षणार्थाय अदत्तादानविरमणव्रतस्य रक्षानिमित्त 'हुति' भवन्ति । तासु 'पढम' प्रथमा पिचिक्तरसतिनासलक्षणा भावनामाह-साधुभि. क्वविहर्तव्यमिति,
अथ सूत्रकार उस तृतीय व्रत की पांच भावनाओं को समझाने की इच्छासे सब से प्रथम विविक्तवसतिवास नाम की पहिली भावना को प्रकट करते हे--'तम्स इमा' इत्यादि । ___टीकार्थ-(तस्स) उस प्रसिद्ध (तव्यस्स घयस्स) तृतीय अदत्तादान विरमण नत की (इमा) ये वक्ष्यमाण (पच भावणाओ हुति) पांच भावनाएँ हैं। ये भावनाएँ (परदन्वहरणवेरमणपरिरक्खणट्टयाए) इस
હવે સૂત્રકાર આ ત્રીજા વ્રતની પાચ ભાવનાઓને સમજાવવાને માટે સૌથી प्रथम विपातपसितपास नभनी पडेली लानाने प्रगट ४२ छ-"तस्स इमा"
--" तस्स" ते प्रसिद्ध " तइयस्स वयस्स" alon महत्ताहान विरभ वतनी “इमा” मा प्रमाणे “ “पच भावणोओ ति" पाय माप नाम छ में लानामा “परदव्वहरणबेरमणपरिरक्षणद्वयाए " या महत्ता