SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ सुर्शिनी टीका अ०३ २०६ 'विविकासतियास'नामकप्रथमभावनानिरूपणम् ७४१ वसहरुक्खमूल-आराम-कंदराऽऽगर-गिरिगुहा-कम्मतुजाण जाणसाला-कुवियसाला-मडव-सुन्नघर-सुसाणलेण आवणे अन्नम्मि य एवमाइयन्मि दग-माहिय-बीय-हरिय -तसपाण असंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्मए होई विहरियव्व । आहाकम्मबहुले य जेसे आसि य संमजिओसित्तसोहिय छाण दुमणलिपण अणुलिपण जलणभडचालणं अंतोवाहि मज्झे य असजमो जत्थ वट्टइ, सजयाणं अटा वज्जेयव्वे हु उवस्सए से तारिसे सुत्तपरिकुटे । एव विविक्त वासवसहि समिइ जोगेण भाविओ भवइ अंतरप्पा, निच्च अहिगरणकरणकारावण पाव• कम्म विरए दत्तमणुण्णाय उग्गहरुई ॥ सू० ६॥ टीका-' तस्स ' तस्य प्रसिद्धस्य ' तइयस्स वयस्स' तृतीयस्य ततस्य= अदत्तादानविरमणनाममतृतीयव्रतस्य ' इमा' इमा:-क्ष्यमाणाः 'पच भावणाओ' पञ्चभावनाः 'परदव्वहरणवेरमणपरिरकखणट्ठयाए' परद्रव्यहरणविरमणपरिरक्षणार्थाय अदत्तादानविरमणव्रतस्य रक्षानिमित्त 'इंति' भवन्ति । तासु 'पढम' प्रथमा पिचिक्तरसतिवासलक्षणा भावनामाह-साधुभिः क्वविहर्तव्यमिति, ___अय सूत्रकार उस तृतीय व्रत की पाच भावनाओं को समझाने की इच्छासे सब से प्रथम विविक्तवसतिवास नाम की पहिली भावना को प्रकट करते है--'तम्स इमा' इत्यादि । टीकार्थ-(तस्स) उस प्रसिद्ध (तहयस्स बयस्स) तृतीय अदत्तादान विरमण व्रत की (इमा) ये वक्ष्यमाण (पच भावणाओ हुति ) पांच भावनाएँ है। ये भावनाएँ (परदवहरणवेरमणपरिरक्खणठ्ठयाए ) इस - હવે સૂત્રકાર આ ત્રીજા વ્રતની પાચ ભાવનાઓ સમજાવવાને માટે સૌથી प्रथम विश्वसितवास नामनी पडशी भावनाने प्रगट २ छ-"तस्स इमा" टा--" तस्स" ते प्रसिद्ध " तइयस्स वयस्स" alan महत्तहान विरभ प्रतनी “इमा” मा प्रमाणे " " पच भावणोओ ति" पाय साप नामा छे में लाना। " परदव्वहरणबेरमणपरिरक्सणट्ठयाए " मा महत्ता
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy