SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ अथ तृतीय संवरद्वारं प्रारभ्यते पूर्वस्मिन्नध्ययरे मृपावादविरमण नामक द्वितीय संवरद्वार मोक्तम्, तच्चादतादानविरमणं विना न सभवतीत्यतः क्रमप्राप्ते तृतीयेऽध्ययनेऽदत्तादानविरमणनामक तृतीय सरद्वारमभिधीयते-'जबू' इत्यादि--- मूलम् -जवू । दत्तमणुन्नायसंवरो नाम होइ तइयं सुव्वय । महन्वय गुणव्वय परदवहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगय-महिच्छमणवयणकल्लुस-आयाणसुनिग्गहिय, सुसंजमियमणहत्थयायनिहुयं निहुयं निग्गथ, णेट्रियं, निरुत्तं, निरासव, निभयं, विमुत्त उत्तमनरवसभ-पवर-वलवगसुविहियजणसंमयं-परमसाहुधम्मचरणं, जत्थ य गामागरनगर-निगम---खेड-कव्वड---मडव---दोणमुह-- सवाह--पट्टणा समगय च किचि दव्व मणि-मुत्त-सिलप्पवाल कस दूस-रयय वरकणग-रयणमाइं पडियं पम्हट्ट विप्पणठं न कप्पइ कस्सइ कहेउ वा गेण्हेउ वा अहिग्न्न सुवण्णाएणं समले? कचणेणं अपरिग्गहसबुडेणं लोगम्मि विहरियन्व ॥ सू० १॥ टीका-'मुव्यय ' मुशोभन रत-चारित्रपालनरूप यस्य वत्सबुद्धौ हे मुव्रत !-शोभनातशालिन् ! 'जबू' हे जम्बूः ! इद प्रारभ्यमाण ' तइय' तृती तृतीय सवरद्वार प्रारभ पूर्व अ ययनमें मृपावाद विरमण नाम का जो दूसरा सबरदार कहा गया है, अदत्तादानविरमण के विना नही हो सकता है, इसलिये सूत्रकार क्रमप्राप्त इस तृतीय अध्यय में अदत्तादानविरमण नाम का ત્રીજા વરદ્વારનો પ્રારંભ આગળના અધ્યયનમાં મૃષાવાદ વિરમણ નામના બીજા સ વરદ્વાર વિશે જે કહેવામાં આવ્યું તેનું પાલન અદત્તાદાન વિરમણ વિના થઈ શકતું નથી તેથી સૂત્રકાર અનુક્રમે આવતા આ તૃતીય અધ્યયનમા અદત્તાદાન વિરમણ
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy