SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ११ सुर्शिनी टोका अ० २ सू० ३ सत्यस्वरूपनिरूपणम् ६७९ ___ " वयणतिय लिगतिय कालतिय तह परोक्खपन्चक्ख । उवणीयाइचउक्क अज्जत्य चेन सोलसम में" छाया-पचनत्रिक लिङ्गत्रिकं कालत्रिक तथा परोक्ष-प्र-त्यक्षम् । उपनीतादि चतुप्फमध्यात्म चैत्र पोडशम् ।। इति, तत्र-वचनम् = एकचन द्विवचन बहुवचन च, यथा-'पट घटी घटाः ' 'भाति, भवतः भवन्ती' त्यादि । त्रिलिङ्गम्स्त्रीपुनपूसकरूपम् , यथा-'प्रकृतिः आत्मा मनः' इत्यादि । कालत्रिक भूतभविष्यद् वर्तमानस्पम् , यथा ' अभृद् , भविष्यति, भवति इति । तथा-परोक्षम्-भूतानयतनकालिकमिन्द्रियागोचरम्-यथा-मपभो बभूवे' त्यादि । प्रत्यक्षम्-वर्तमा" वयणतिय३ लिंगतिय६ कालतिय तहपरोस्ख१० पच्चक्ख ११ । उवणीयाह चउघ १५, अज्जत्थ चेव सोलसमम् ॥१॥" एकवचन, दिवचन और यहृवचन ३। पुल्लिंग, स्त्रीलिंग और नपुसकलिंग ६। भूतकाल, भविष्यत्काल और वर्तमानकोल ९ इस प्रकार ये सय वचन के वचन लिङ्ग और काल तीन तीन होते है, इस तरह वचन के ये नौ भेद हो जाते हैं ९ । 'घटः, घटो, घटाः' ये घट शब्द के एकवचन, द्विवचन और यहवचन है ३। इसी तरह " भवति भवतः भवन्ति " इनमें भी जानना चाहिये ३। 'प्रकृतिः, आत्मा, मन, ये शब्द के तीन लिङ्ग हैं, प्रकृतिः स्त्रीलिङ्ग, और मन', यह नपुमकालिग है ६१ अभूत, भविष्यति भवति ये तीन काल हैं 'अभूत्' यह भूत काल है, 'भविष्यति' यह भविष्यत् काल है और 'भवति' यह वर्तमान काल है ९ । भूतकालीन एव अनद्यतनकालीन वचन इन्द्रिय के अगोचर होता "वयणतिय ३ लिंगतिय ६ कालतिय ९ तह परोक्ख १० पच्चक्ख ११ । उवाणीयाइचउक्क १५ अज्झत्य चेव सोलसम ॥ १ ॥" એકવચન, દ્વિવચન અને બહુવચન ૩, પુલિગ, સ્ત્રીલિંગ અને નપુસકલિગ ૬, ભૂતકાળ, ભવિષ્યકાળ અને વર્તમાનકાળ ૯, આ રીતે તે બધા વચનના પ્રકારે, લિગ (જાતિ) અને કાળ ત્રણ ત્રણ હોય છેઆ રીતે વચ नना ते नवले याय छ, “घट , घटौ, घटा ते 'घ' राहना से क्यन, द्विवयन भने मवयन छ 3 से प्रभारी " भवति भरत भवन्ति " मे ३पामा ५ सभावानु छ 3, " प्रकृति आत्मा मन " ते त्रणे पुदी ही જાતિ( લિગ) ના રાબ્દ છે પ્રકૃતિ સ્ત્રીલિગ છે આત્મા પુલિગ છે અને મન નપુસકલિ ગ છે , વતમાન, ભૂત અને ભવિષ્ય એ ત્રણ કાળ છે “ગभूत् " ते भूत छ, “भविष्यति" ते भविष्य छ भने " भवति ॥ ते વર્તમાનકાળ છે ૯, ભૂતકાલીક અને ભવિષ્યકાલીન વચને ઈન્દ્રિયને અગોચર
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy