________________
६६९
सुदर्शिनी टीका अ०२सू० ३ सत्यस्वरूपनिपणम् अमुणिय । अप्पणो थवणा परेसि निदा-न तसि मेहावी, ण तमि धण्णो न तसि पियधम्मो, न तंसि कुलीणो, न तसि दाणवई, न तंसि सूरो, न तसि पडिरूवो, न तसि लहो, न पडिओ, न वहुस्सुओ, न वि य तसि तवस्ती, ण यावि परलोगणिच्छियमईऽसि, सव्वकाल जाइकुलरूववाहिरोगेण वावि ज होइ वज्जणिज्ज दुहओ उवयारमइकत एवविह सच्चपि न वत्तव्वं । अह केरिसय पुणाइ सच्चं तु भासियव १ ज त दवेहि पज्जवेहि य गुणेहि कम्मेहि वहुविहेहि सिप्पहि आगमेहि यनामक्खाय निवाय उवसग्गतद्वियसमाससधिपयहेउ-जोगिय उणाइ-किरिया-विहाण धाउसरविभत्तिवन्नजुत्ततिकल्ल दसविहपि सच्चं जह भणिय तह य कम्मुणा होइ । दुवालसविहा होइ, भासा वयणं पि य होइ सोलसविह । एवं अरहतमणुन्नायं समिक्खिय सजएण य कालम्मि वत्तव्वं । इमं च अलिय-पिसुणफरुस-कडुय-चवल-बयणपरिरक्खणट्टयाए पावयण भगवय सुकहिय,अत्तहिय,पेच्च भावियं,आगमेसिभद्द, सुद्ध नेयाउय, अकुडिल, अणुत्तर, सव्वदुक्खपावाणविउ समणं ॥सू० ३॥
टीका-'सच्च पि य ' सत्यमपि च तत् 'सनमस्स' सयमस्य ' उवरोहकारग' उपरोधकारक-बाधक भवेत् , तत् किं वि' किमपि 'न वत्तत्व' न वक्तव्यम् । किं भूत तत्-सत्य यन्न वक्तव्यम् ' इत्याह-'हिंसा सापज्जसपउत्त' किस प्रकार का सत्य नहीं बोलना चाहिये और किस प्रकार का તેવા પ્રકારનું સત્ય બોલવું ન જોઈએ અને કેવા પ્રકારનું બોલવું જોઈએ?