SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ दर्शिनी टीका ० स्) ४ अहिंसाप्राप्त महापुरुषनिरूपणम् ५७९ , , पस्ता प्राप्ता अधिगता ये ते तैस्तयोक्तः, तथा ' जल्लोसहिपत्तेर्हि ' जल्लोपधिमाप्तै जल्ल= शरीरसमुद्भवश्चम, स एवापधिस्ता प्राप्ता ये तैस्तथोक्तः, ' तथा 'विप्पोसठिपत्तेहिं ' विडोपधिमाप्तैः, निग्रुप: = मुखनिन्दन, त एव औपधिर्निमुडोपधिस्ता प्राप्तास्तैस्तथोक्तः, तथा-' सन्नोसहिपत्तेर्हि ' सर्वम् = कर्णवदननासिकानयन जिला समुद्भव मल तदेव ओपधिस्ताम्प्राप्तास्तैस्तथोक्तैः, तथा पीयबुद्धिजिद्धिक, नीज मित्र निधिगमरूपमहातरुजननाद् बुद्धिर्येपा ते वीजयुद्धयस्तैस्तथोक्तै, जय भात्रः - उत्पादव्ययधौव्ययुक्त सदित्यादिवद प्रधान पदमर्थपद, तेनैकेनापि वीजभूतेनाधिगतेन येऽन्य प्रभूतमप्यर्थमनुसरन्ति ते वीजमुद्धय उच्यन्ते, तथा ' कोहबुद्धिएहि ' कोष्ठ शुद्धि कै. कोष्ठप्रक्षिप्तधान्यमिव येपासून सुचिरमपि तिष्ठतस्ते कोष्ठ द्वयस्तैस्तथोक्त', ' पयाणुसारीहिं ' पदानुसारिभिः = पदेन सूनावयवेन एकेनोपल वेन तदनुकूलानि पदशतान्यनुसरन्ति ये ते पदानुसारिणस्तैस्तथोक्तः, तथा 'सभिन्न सोएहिं सभिन्नश्रोतोभिःसभिन्नानि समानार्थग्राहीणि श्रोतासि = इन्द्रियाणि येषा ते सभिन्नश्रोतसस्तैस्तथोक्तैः, 'ये एकतरेणापीन्द्रियेण सर्वेन्द्रिय गम्यात् विषयान् अवगच्छन्ति ते सभि ( समणुचिन्ना ) सेवित हुई है, ऐसा सन्न्ध आगे से जोड़ लेना चाहिये । तथा ( आमोसहिपत्तेर्हि, खेलोसहिपत्तेर्हि, जल्लो सहिपत्तेर्हि,, विष्पोत्पत्तेहिं सव्वोसहिपत्तेर्हि, बीयबुद्धि एहिं को बुद्धिएहिं, पयाणुसारीहिं, सभिन्न सो एहिं ) आमशपधिलब्धि जिन्हें प्राप्त हो चुकी है, मौन लब्धि जिन्हें प्राप्त हो चुकी है, जल्लोपधि लब्धि जिन्हें प्राप्त हो चुकी है, विप्रुडोपधि लब्धि जिन्हें प्राप्त हो चुकी है, सर्वोपधि लब्धि जिन्हें प्राप्त हो चुकी है, तथा बीजवुद्धि लब्धि - बीज समान बुद्धि वाली लब्धि जिन्हें प्राप्त हो चुकी है, कोष्ठ बुद्धिलब्धि जिन्हें प्राप्त हो चुकी है, पदानुसारी लब्धि जिन्हें प्राप्त हो चुकी है, सभिन्नश्रोतस लब्धि जिन्हे प्राप्त हो चुकी है, उनके द्वारा सेवित हुई है, तथा જ્ઞાની કહે છે. એવા કેવળજ્ઞાની આત્મા દ્વારા समणुचिन्ना ” सेवायेसी छे मेवो भव सागणना वाज्य माथे लेडी सेवाना है तथा ' आमोमहि पत्तेर्हि, खेलोयहिपत्तेर्हि, जल्लो सहि पत्ते हि विप्पोस हिपत्तेहि, सब्वोसहिपत्तेर्हि, बीयबुद्धि हिं, कोट्ठबुद्धिएहि, पयाणुसारीहि, सभिन्न सोए हि ” આમનૌષધેિલબ્ધિ જેમને પ્રાપ્ત થઇ ગઇ છે જૌષધિલબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, વિઝુડા ષષિલબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, તથા ખીજભુદ્ધિ લબ્ધિ-ખીજના સમાન બુદ્ધિવાળી લબ્ધિ જેમને પ્રાપ્ત થઇ ગઇ છે બુદ્ધિ લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે પદાનુસારી લબ્ધિ જેમને પ્રાપ્ત થઇ ગઇ છે, સ ભિન્નશ્રોતસ લબ્ધિ જેમને પ્રાપ્ત થઇ ચુકી છે, તે વડે ( અહિંસા સેવાયેલ છે તથા 66
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy