SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ सुशिनी टीका अ०४ सू० १४ चतुर्थमन्तद्वनिरूपणम् ४५ अपि, 'अपितित्ता कामाण' अतृप्ता कामानाम् कामोपभोगेपतृप्ता एव 'उफ्णमतिमरगरम्म' उपनमन्ति मरण पम-म्रियन्त इत्यर्थः ।। सू०१३ ॥ ___ एतावताऽब्रह्मारयचतुर्थाधर्मद्वारस्य 'ये च कुर्वन्ति' इति पञ्चममन्तारनिरूपितम् । साम्प्रत पूर्वमनुक्त ' यथाकृतम् ' इति तृतीयमन्तार ' यत्फल ददाति ' इति चतुर्थमन्तर च वर्णयन्नाह-'मेहुण' इत्यादि मृलम्-मेहणसन्नास पगिद्धाय मोहभरिया सत्थेहि हणंति एकमेक विसय-विस-उदीरएहि अवरे परदारेहि हम्मति विसुणिया धमनासं सयणविप्पणासं च पाउणति परस्स दाराओ जे अविरया । मेहुणसपणा सपगिद्धाय मोहभरिया अस्साहत्थी गवाय महिसा मिगाय मारिति एकमेक । मणुयगणा वानरा य पक्खी य विस्ज्झति मि. ताणि खिप्प भवति सत्तु । समयधम्म गणे य भिदति पारदारी धम्मगुणरयाय वभयारी खणेग उल्लोदृति चरित्ताओ। जसमता सुव्वया य पावति अजसकित्ति । रोगत्ता वाहिया ववति रोयवाही, दुवंय लोए दुराराहगा भवति इहलोए चेव परलोए परस्त दाराओ जे अविरया। तहेव केइ पररस दार गवेसमाणा गहिया य हयायवद्धारुद्धा य एव जावगच्छति विउल मोहाभिभूयसण्णा । मेहुण मूला य सव्वति तत्थ तत्थ वत्तपुवा सगामा जणक्खयकरा निवासिनी स्त्रिया कामसुखों को भोगती रहती है। परन्तु फिर भी उनसे ये तृप्त नहीं होती है। इस तरह कामभोगो में अतृप्त बनकरही ये अन्त में मृत्यु को प्राप्त हो जाती है ।। सू०१३ ।। નિવાસિની લલનાઓ કામો ભોગવ્યા કરે છે, છતા પણ તેમનાથી તેઓ તૃપ્તિ અનુભવતિ નથી આ પ્રમાણે કામગથી અતૃપ્ત રહીને જ તેઓ મૃત્યુ पाछे ॥ १३ ॥
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy