SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४४९ - सुदर्शिनी टीका अ ४ सू० १० युगलिकस्वरूपनिरूपणम् मदान्वितस्तेन तुल्यः-महशो विक्रमः-पराक्रमः, तद्वदेव रिलासिता-पिलासयुक्ता गति र्येपा ते तथा अन गजस्य पराक्रमेण गत्या च सादृश्य प्रदर्शितम् , तथा ' वरतुरगसुजायगुज्झदेसा ' परतुरगमुजातगुह्यदेशाः = वरतुरगस्येव = प्रशस्ताऽश्वस्येव सुनाता=मुसस्थितः लघुत्वेन गुप्त इत्यर्थः, गुह्यदेशो येषा ते तथा 'पाण्गहयोन निरुवलेवा' आकीर्णहयइव = जातिमानव इन निरूपलेपाः मललेपविवर्जिता 'पमुइयवरतुरयसी अडरेगट्टियस्टी' प्रमुदिततुरगसिंहातिरेकवर्तितस्टयाप्रमुदिता = प्रदृप्टा वरतुरगा' = जात्यचाः सिंहाः = केस रिणस्तेभ्योऽतिरेकेग = आधिक्येन वर्तिता = वर्तुला काटि = कटिमदेशो । येषां ते तग 'गगावत्तगदाहिणाव नतरगभगुररविकिरणवोहियविकोसायतपम्ह गभीररियडनाभी' गङ्गाऽऽर्तकदक्षिणावर्ततरङ्गमाररविकिरणपोधितविकोशायमानपद्मगम्भीरविकटनाभः, तत्र - गडावर्तका' = गङ्गा नया उलभ्रम', स च दक्षिणावर्तः तरङ्गभगुर तर मर = वनश्च तद्वत् , तथा रविकिरणैःसूर्यकिरणै गोंधित विकासित विकामावस्था प्राप्नुवद इत्यर्थ , अत एव-विकोशाउसी अनुरूप ही जिनकी विलासयुक्त गति होती है, तथा (वर-तुरगमुजाय गुज्झदेसा)प्रशस्त घोड़ेके गुह्यभागके समान जिनका गुह्यभाग लघु रोनेके कारण गुप्त रहता है। (आइपणयोग्यनिरूवलेवा) तथा जातिमान अश्वकी तरह वह गुवभाग जिनका मलके लेपसे विवर्जित रहता है। (पमुइयवरतुरयसीय अहरेगवदियकडी) अत्यनहर्प सपन्न जात्यश्वकी तथा सिंहकी कटिसे भी अधिक गोल जिनकी कटि होती है, तथा (गगावतग दाहिणावत्त तरगभगुर रविकिरण योहियविकोसायतपम्हगभीरवियउनाभी) दक्षिणावर्त एव तरङ्गोसे भगुर गगा नदी के जलभ्रम-जलावर्त के समान, तथा--सूर्यकिरणों से मुकुलित अवस्था को छोडकर विकासावस्था को प्राप्त हए पद्म के ममान गभीर और विकट सुन्दर जिनका खाय छ, “वरतुरग--समायगुज्झदसा " तमना शुह्य मा प्रशस्त पाना गुह्यला मभान सधुडपाने र गुप्त २३ , “ आइण्णहयोव्व निरूव लेवा" तवान घाना गुह्यमानी म तेभनी शुर मा ५ भजना सपथी हित डाय छे “ पमुइयवरतुरयसीयअइरेगरट्टियक्डी " अतिशय હર્ષસ પન્ન જાતવાન ઘોડા તથા સિહની કટિ કરતા પણ જેમની કટિ વધારે in डाय छ, तथा “ गगावत्तग-दाहिणावत्त तर ग-भगुर-रविकिरण-चोहिय विकोसाय तपम्हगभीरवियडनाभी ' हक्षित पनाथी तथा तर गायी गुर ગગા નદીના જલભ્રમ-જળ વમળ સમાન, તથા બીડાયેલી અવસ્થાને ત્યાગ કરીને સૂર્યના કિરણને કારણે વિકાસાવસ્થાને પામેલ કમળા સમાન ગભીર प्र०५७
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy