________________
४००
प्रश्नध्याकरण 'एयाणि' एतानि = पृक्तिानि माईणि ' परमादीनि अपत्यादीनि 'तस्स ' तस्य-अवलणः 'नाम जाणि ' नागधेयानि नामानि 'तीस' त्रिंशद् 'हुति' भान्ति ॥ म०२॥
एमवामगः ' यानामे' ति द्वितीयमन्तारमुक्तम् । अय तृतीय चतुर्थचान्त रिमनुस्त्या साम्मत ये च कुन्ती' इत्येतत्पश्चममतारमाह-'त च पुण' इत्यादि
मूलम्---त च पुण निसेविति सुरगणा स अच्छरा मोहमोहियमई - असुर-भुयग-गरुल-विज्जु-जलण-दीव-उदहिदिसिपवण-थणिय अणपन्निय-पणपन्निय-इसिवाडय-भूयवादूय-कंदिय महाकंदिय-कूहड-पयंगदेवा, पिसायभूय-जक्ख रक्खस-किपणर-किपुरिस-महोरंग -- गधन्वा, तिरियजोइसविमाणवासि ~ मणुयगणा जल --- यर - थलयर खयरा य मोहपडिवद्धचित्ता अवितण्हा कामभोगतिसिया तहाए बलवइए महईए समभिभूया गठिया य अतिमुच्छियाय अवंभे ओसपणातामसेण भावेण अणुमुक्का दसण चरित्तमोहस्त पजर पिव करेंति अण्णमण्ण सेक्माणा ॥सू०३॥
टीका-'त च पुण' तच्चपुनरब्रह्म 'निसेनिति' निषेवन्ते । के ते! इत्याह-सुरगणाः देवसमूहाः ‘स अच्छरा' साप्सरसा-अप्सरोभिः सहिताः 'मोहमहिय' मोहमोहितमतय मोहेन-मोहिना मतिः बुद्धिर्येपा ते तथा । पुन प्रकार ये अनम आदि पूर्वोक्त तीस नाम इस चतुर्थद्वारके हैं । सू०२॥
अब सत्रकार तृतीय चतुर्थ द्वार को न कह कर पचम अन्तद्वारका कहते है- 'तच पुण' इत्यादि ।
टीकार्थ -(तच पुण) इस चतुर्थ द्वार अब्रह्म का(सुरगणा) सुरगण की जिनकी (मोह मोडियमई)मति मोह से मोहित हो रही है (स अच्छरा) પ્રમાણે ચોથા અધર્મ દ્વારના અન્નદ્દા આદિ ત્રીજા પૂર્વોક્તનામ છે . સૂ૨ / હવે સૂત્રકાર ત્રીજા તથા ચેથા દ્વારનું વર્ણન ન કરતા પહેલા પાચમાં भतारनु पर्जुन ४२ - "त च पुण" त्या
साथ-'त च पुण" ते याथा दा२३५ मप्रझन "सुरगणा" सुराए । भनी “ मोहमोहियमई" मति माथी भाडित श्येस हाय छ “ समच्छ