SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सुदर्शनी टीका अ० ३ सू० १९ ससारसागरस्वरूपनिरूपणम् _ ३६१ समावडिय-कठिणकम्मपत्थरतरंग-रिगंतनिच्चमच्चुभयतोयपळू कसायपायालकलससकुल भवसयसहस्सजलसंचय अणंतं उठवेगजणयं अणोरपार महब्भय भयंकरं पइभय अपरिमियमहिच्छ कल्लुसमइ वा उव्वेग उद्धरममाणाऽऽसापिवासा पायालं कामरइरागदोसवधणबहुविहसकप्पविउलद गरयरयधयारं, मोहमहावत्तभोगगममाणगुप्पमाणुच्छलंतवहुगन्भवासपचोणियतपाणियं पधावियवसण-समावण्णरुण्णचडमारुय -समाहयामगुण्णवीचिवाकुलियभगफुट्टतनिकल्लोलसंकुलजल पमायबहुचडदुहसावयसमाहयउद्धायमाणगपूरघोरविद्धंसणत्थबहुलं अण्णाणभमतमच्छपरिहत्थ अनिहुतिदिय-महामगरतुरियचरियखोक्खुम्भमाणसतावनिच्चयचलतचवलचंचलअत्ताणा-स. रणपुव्वकम्मसचयोदिण्णवजवेदिज्जमाणदुहसयविवागणंतजलसमूह, इडिरससायगारवोहारगहिय - कम्मपडिवद्धसत्तकड्डिज्जमाण-निरयतलहुत्तसपणविसण्णवहुल, अरइरइभयविसाय सोगमिच्छत्तसल्लसकड अणाइसताणकम्मवधणकिलेस चिक्खिल्लदुहत्तार अमरनरतिरियनिरयगइगमणकुडिलपरिवविउलवेल-हिसालियअदत्तादाणमेहुणपरिग्गहारभकरणकारावणा णुमोयण-अट्टविहअणिठकम्मपिडियगुरुभाराकतदुग्गजलोघदूरनिब्बोलिजमाणउम्मग्गनिमग्गदुल्लहतल सरीरमणोमयाणिदुक्खाणि उप्पियता सायासायपरितावणमय उव्वुजुनिव्वुड्डयकरेताचउरतमहतमणवयग्गंरुद्द ससारसायरअट्ठिय अणालवणपइट्ठाणमप्पमेय चुलसीइजोणिसयसहस्तगुविल अणालोगमधया अणंतकाल जावणिच्च उत्तत्थसुण्णमयसपणसपउत्ता वसति उव्विग्गवासवसहि ॥ सू० १९॥ TO
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy