________________
सुदर्शिनी टीका म० २ ० १४ मृपाचादिना जीवघातकयचननिरूपणम् २३७ सम्पन्ना ये धूपाः गुग्गुलादयस्तंपामुपचार - अङ्गारे प्रक्षेपण तथा पुष्पाणि च फलानि च तैः समृद्वान् परिपूर्णान शीर्पोपहाराच-पवादिशिरोलीन् दत्त देवादिभ्यः । तमा 'पायच्छिते करे पणाडयायकरणेण बहुविहेण विवरीउप्पायदुस्सुनिणपारमउण जमोम्मग्गहचरिय अमगरनिमितपडियायहेउ 'प्रायश्चित्तानि कुरुत-विपरीतोत्पातदु स्वप्नपापशकुनासौम्यग्रहचरिताऽमगठनिमित्तप्रतियातहेतु-तत्र विपरीता ये उत्पाता: अशुभचका धूमकेसादय' दुस्वप्नाव-अस्थिसञ्चयगर्दभारोहणादि स्वप्नदर्शनरूपा. पापराकुना प्रसिद्धा साम्यग्रहचरित-रग्रहदशा, अमगलनिमितानि-अगस्फुरणादीनि तेपा प्रतिघातहेतु-निवारणनिमित्त बहुविवेन नानाप्रका रेण मागातिपातकग्णेन प्रागिसिया प्रायश्चित्तानि कुरुत । 'पित्तिच्छेय करेह' रत्तिच्छेद कुरुत-जीविका विनाश कुरुत, इति किमपि निमित्तादिकमुपादाय त्रुवन्ति 'मादेह किंचिदाग' मादत्त किञ्चिदान 'मुहहओ २' मुष्टुटतः सुष्ठहत'-सुष्टु-गोभ जलते हुए उज्ज्वल आरतीरूप दीपकों से, तथा शोभनगध से सपन्न गुग्गुल आदि धूपों के उपचार से, एव पुषों और फलों से परिपूर्ण वह भेट होनी चाहिये । तया ( विवरीउप्पारदुप्ठविणपावसउणअसो म्मग्गहचरियअमगलनिमित्तपडिधायहेउ ) अशुभसूचक धूमकेतु आदि विविध विपरीत उत्पात, अस्थिसचय, गर्दभारोहण आदि दुस्स्वप्न, खोटे २ शकुन, रग्रहदशारूप असौम्यतरचरित, अमगल के निमित्तभून अगस्फुरण आदि इन सबके निवारणके लिये (बहुविहेण पाणाहवायकरणेण पायच्छित्ते करेह ) अनेक प्रकार से प्राणिहिंसा करो, इसीसे इन सबका प्रायश्चित्त होगा । (वित्तिच्छेय करे ) हरेक व्यक्ति की जीविका का विनाश करो। ( मा देह किंचिदाण) किसी को भी
અનુલેપનેથી, જલતા તેજસ્વી આરતીના દીપકેથી તથા સુ દરગ વ વાળા ગુગળ આદિ ધૂપથી અને પુષ્પ અને ફળેથી પરિપૂર્ણ તે બલિદાન હોવું જોઈએ तथा "विपरीउपायदुस्सुविणपासउणअसोम्मग्गहचरियअमगलनिमित्त पडिघायहे" અશુભ સૂચક ધૂમકેતુ આદિ વિવિધ વિપગત ઉત્પાત, અસ્થિ સચય, ગર્દભારેહણ આદિ દુ સ્વપ્ન, અશુભ શકુન ઝૂરગ્રહદનારૂપ અસૌમ્ય ગ્રહચરિત અમગ થવાના નિમિત્તરૂપ અ ગળે ફરવુ આદિ અમ ગળ બનાयाना निवाने भाट “ बहुविहेण पाणाइवायकरणेण पायच्छित्ते करेह " भने। प्रारे प्राणीडिंमा , तेथी ते मधा मभ मानु निवारण थशे “वित्ति च्छेय करेह " ४२७ व्यतिनी माविना विना । “मादेह किंचिदाण"