SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सुर्दाशनी टीका अ० २ सू० ६-७ नास्तिकवादिमतानरूपणम् भेद केवलमर्णवस्वरूप तमोभूतमासीत् , तत्र-तपस्तप्यमानस्य शयानस्य विभोभगवतो नाभेः कमलमुदपद्यत, तत्र ब्रह्मा समुत्पन्नस्तस्मात् मुरासरमनुजतियक् स्थावरजङ्गमभूतमभूतभेदविशेपरिशिष्ट जगदुत्पन्नम् । इति एवमुक्तरीत्या 'अलिय' अलीकम्-असत्य ‘पयपति ' प्रजल्पन्ति । एतेपामलीकत्व भ्रान्तज्ञा निभिनिरूपितत्वात् ॥ सू० ६॥ पुनरप्याह-' पयावरणा' इत्यादि । मूलम्-पयावडणा इस्सरेण य कयत्तिकेई । एव विण्हुमयं कसिणमेव य जगति केइ । एवमेके वदति मोस-एगो आया अकारगो वेदगो य सुकयस्स य दुकयस्स च करणाणि कारणाणि य सव्वहा सयहि च णिच्चो य णिकिओ निग्गुणो य अणुवलेवओ त्ति ॥ सू० ७॥ टीका-'पयावरणा' प्रजापतिना-कृतमिद जगदिति केचित् । एतदलीकता प्रमाणपादितत्वात् । तथा 'इस्सरेण' इश्वरेण च 'कयति' कृतमिति ‘केह' नर, गधर्व, यक्ष, राक्षस, किन्नर, गरुड, महोरंग आदि समस्त विविध भेद नष्ट थे-यह तो केवल अधकाराच्छादित अर्णव स्वरूप था। इसमें तपस्या करते हुए चिभु भगवान् की नाभि से एक कमल उत्पन्न हुआ। उस कमल में नमाजीने जन्म लिया। उनसे फिर सुर, असुर, मनुज, तिर्यंच, स्थावर आदि अनेक जीवों के भेद प्रभेद वाला यह जगत् उत्पन्न हुआ। इस प्रकार असद्भाववादियों की ये दोनों प्रकारकी मान्यताएँ भ्रान्त ज्ञानियों द्वारा निरूपित होने के कारण मृषावादरूप ही हैं।०५॥ फिरभी इन्ही को कहते हैं-'पयावडणा' इत्यादि। टीकार्य-(पयावडणा इस्सरेण य कयत्ति केइ ) कितनेक व्यक्ति १ म अमर, न२, आप, यक्ष, राक्षस, जिन२ १२, भडोरस, माहिसमસ્ત વિવિધ ક્ષેત્રનું અસ્તિત્વ ન હતુ તે તો કેવળ અધિકારથી છવાયેલ સાગર સ્વરૂપ હતું તેમાં તપસ્યા કરતા વિષ્ણુ ભગવાનની નાભિમાથી એક કમળ પેદા થયુ તે કમળમાં બ્રહ્માજીએ જન્મ લીધા, તેમણે સુર, અસુર, મનુષ્ય, તિર્યો ચ, સ્થાવર આદિ અનેક જીના ભેદ પ્રભેદથી યુક્ત આ જગત રચ્યું આ પ્રકારની અસદ્ધાવવાદીઓની તે બંને પ્રકારની માન્યતાઓ બ્રાન્તજ્ઞાનીઓ દ્વારા નિરૂપિત થયેલ હેવાથી મૃષાવાદ ૩૫ જ છે | સૂપ .
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy