SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ - सुदशिनीटीका अ० १ सू० ४१ चतुरिन्द्रियदु पनिरूपणम् माणिवधकारकाः नरकात्मत्यागतास्तिर्यपञ्चेन्द्रिययोनिपु समुत्पन्नाः कठोरतराणि दु ग्यान्यनुमन्तीति सङ्कलितोऽर्थः ॥ सू० ४० ॥ तिर्यक् पञ्चेन्द्रियदुःखानि वर्णयित्वा साम्मत चतुरिन्द्रियदुःखानि वर्णयन्नाद-ममर' इत्यादि । मूलम्-भमर-मसग-मच्छियाइएसु य जाइकुलकोडिसयसहस्सहिं नवहि चउरिदियाण तहिं तहि चेव जम्मण मरणाणि अणुहवंता काल संखिजं भमति नेरइयसमाण तिव्वदुक्खाफरिसरसणघाणचक्खुसहिया ॥ सू० ४१ ॥ टीका-' भमर-मसग-मन्छियाइएम् 'भ्रमरमशकमक्षिकादिकेषु = प्रसिद्धेषु 'चउरिदियाण' चतुरिन्द्रियाणा 'नवहिं ' नमुनसख्यकेपु 'जाइकुलकोडिसयसहस्सेहि 'जातिकुलकोटिशतसहस्रेषु = जाती = चतुरिन्द्रियजाती यानि कुलानि-भ्रमराधनेकाकाराणि, तेपी कोटया विभागा=अन्तर्भेदाः तेपा शतसहस्रपु-लक्षेपु-नवलक्षचतुरिन्द्रियजातिकुलकोटिपु इत्यर्थः, 'तहिं तहिं चेच' को अशातवेदनीयकर्मोदयसे उद्भूत हुए दुखों में भी कठोतर कर्मजन्यदुःखों को (पाति) भोगते है-अर्थात्-वे प्राणिवधकारक जीव नरकसे निकलकर तिर्यचपचेन्द्रियों में उत्पन्न होते हैं और वहा कठोर .खों को प्राप्त करते है ॥ ४०॥ चे पापी जीव चतुरिन्द्रिय जीवों में उत्पन्न होकर किस प्रकार के दुःखों को भोगते हैं जिसका वर्णन करते है-' भमर-मसग ' इत्यादि। टीकार्थ-(भमर-मसग-मच्छियाइएसु चरिंदियाण नवहिं जाइकुलकोडिसयसहस्सेहिं) भ्रमर, मशक, मक्षिका आदि चतुरिन्द्रिय जीवों के नौ लाख जातिकुल कोटियों मे (तहिं तहिं चेव जम्मणमरणाणि) वही वहीं मे ४२ता ५ qधारे ठौर भन्यहमान "पाति" लोग छ सटते. કે પ્રાણવધ કરનાર છો નરકમાથી નીકળીને તિર્થં ચ પચેન્દ્રિમાં ઉત્પન્ન થાય છે અને ત્યા વધારેમાં વધારે આકરા દુખ પ્રાપ્ત કરે છે સૂ કા તે પાપી જી ચતુરિન્દ્રિય મા ઉત્પન્ન થઈને કેવા પ્રકારના દુખે माग छ तेतु वन ४२ता सूत्रा२४ छ-"भमरमसग" त्याle __टीर्थ-“भमर, मसग, मच्छियाइएसु चरिदियाण नहिं जाइकुलकोडिसयसहस्सेहिं" प्रभ२, भश, भाभी मा यौन्द्रिय वानी नपामारनीतिमामा "तहिं तहिं चेव जम्मणमरणाणि" ते ते येलियामा यतुरिन्द्रिय वामा
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy