________________
सुदर्शिनी टीका अ० १ सू० ३९ तिर्यग्गतिदु मनिरूपणम्
१३५
3
पृथवरणानीत्यर्थ, ' नि ' पूर्वकस्य 'स' धातो 'घाट' आदेशेकृतेऽपि पुनर्निरुपसर्गपूर्वक निर्देशः पोनः पुन्यार्थसूचका, 'धमणाणि अग्नी प्रक्षिप्य भस्त्रादिभि धनानि । दोहणाणि ' दोहनानि '' कुदडगलनघणाणि कुदण्डगलनन्धनानि= कुदण्डस्य=ककाष्टम्य गले= कण्ठे न्धनानि ' पाडगपरिवारणाणि य' वाटक परिवारणानि =वाटके निरोधनानि 'प+जलनिमज्जणाणि ' पङ्कजलनिमज्जनानि = पङ्कमयजले निमज्जनानि ब्रोडनानि 'वारिष्पवेसणाणि ' वारिप्रवेशनानि = जलप्रक्षेपणानि 'ओनिभगरिसमणिपडणदवग्गिजाल्दहणाढयाइ य ' अवपातनिभमिनिपतन्दाग्निज्वालादहनादिकनि च - अवपातेन=गर्तादिषु निपातेन यो निभङ्गः = अङ्गोपाङ्गः भञ्जनम् अपि च- विपमेभ्यः निमदेशेो गिरिवृक्षा दिभ्यो निपतन, तथा दवाग्निज्वालाभिर्दद्दन चेति द्वन्द्वः, तानि आदिर्येपा तानि =म्वस्वजातियरोगातवादीनि तान्येवम्प्रकाराणि दुःखानि प्राप्नुवन्ति ॥ म्र० ३९ ॥
,
( धमणाणि य ) अग्नि में प्रक्षिप्त करके भस्त्रा आदि से धोका जाना, ( दोहणाणि य ) स्तनों का दोहन होना, ( कुदड गलनघणाणि य ) कोढे वक्र - काष्ठ का गले मे बाधा जाना-लटकाया जाना, ( वाडगपरिवारपाणि य) फाटों आदि की बाड लगाकर किसी स्थानपर रोका जाना, ( पकजल निमज्जणाणि य ) पक युक्त जल मे फँस जाना, ( वारिप्पवेस णाणि य) वारिप्रवेशन - बरसते हुए पानी मे सड़े रहना अथवा तलाव वगैरह के पानी में हठात् प्रविष्ट कराया जाना, अथवा पानी में डूब कर मर जाना, ( ओवायणिभगविसमणिवरण- दवग्गिजाल दहणाइयाह य ) किसी गर्न खड्डा आदि मे गिर जाने से अग उपागों का टूट जाना, पर्वत आदि के ऊँचे स्थानों से गिर जाना, दावाग्नि मे जल जाना, इत्यादि नाना प्रकार के दुःखों को तिर्यञ्च गति के जीव भोगते है ॥ ३९ ॥
" ગળામાં આડા
(6
अग्निमा नामीने मलीहार सजिया आदि वडे वीधावानु, " दोहणाणि य " આચળેશમાંથી દૂધ ઢાઈ લેવાનુ, " घुदडगलबधणाणि य લટકાવવાનું, वाडगपरिवारणाणि य " अहजवाजा न्जमा भूथी भवानु " वारिपवेसणाणि य" वारि प्रवेशन-वरमता वरसाहमा उला रहेवानु अथवा तजाव વગેરેના પાણીમા ખળ જખરીથી પ્રવેશ કરવાનુ "L ओवायणिभरासमणिवडण - दवग्गिजालदहणाइयाइ य ' કાઈ ખાડા આદિમા પડી જવાથી અગ ઉપાગી પર્યંત આદિ ઊંચા સ્થાનેા પરથી પડી જવાનુ, દાલાગ્નિમા મળી ઇત્યાદિ વિવિધ પ્રકારના ૬ ખેા તિય ચ ગતિના જીવા ભગવે છેાસ રૂા
તૂટી જવાનું,
भवानु,