________________
मुदर्शिनी टीका अ० १ सू० ३९ तिर्यग्गतिदु ननिरूपणम् 'कसकुसारनिनाय' कशालशानिपातः = कशा = चर्मयष्टिः 'चायुक' इति प्रसिद्धा, अशा पसिद्धः, आरा-दण्डान्ततिनीतीक्ष्णलोहशलाका 'पराणी' इति प्रसिद्धा, तेपा निपातः-शरीरोपरिमहारः 'दमण' दमन-शिक्षाग्राहणम् , एतेपा द्वन्दः, तानि तथा, 'वाहणाणि य' वाहनानि च भारोवाहनानि, इत्येव रूपाणि दुःसानि प्राप्नुवन्तीति सम्बन्धः ॥ सू० ३८ ॥ पुनरपि तान्येवाह-मायापिइ' इत्यादि।
मूलम्-माया-पिइ-विप्पओग-सोयपरिपीलणाणि य सत्थग्गि-विसाभिघाय गलगवलावलणमारणाणि य गलजालुच्छिप्पणाणि य-पउलण विकप्पणाणि य-जायज्जीवगवधणाणि य पंजरनिरोहणाणि य सजूह निद्घाउणाणि य धमणाणि य दोहणाणि य कुदडगलवधणाणि य वाडग परिवारणाणि य पंकजलनिमनणाणि य वारिप्पवेसणाणि य ओवाय निभंगविसमाणि य वडण दवग्गिजाल दहणाइयाइ य ॥ ३९ ॥ ____टोका-'मायापिइ विप्पयोग' मातापितृविपयोग = माता च पिता च में जोत दिये जानेका दुःख, (कसकुसारनिवा य) कशा-चावुक अकुश एव आरा-दडे के अग्रभागमे लगी हुई लोह की कील-से पीटे जाने का तथा चुभो देने का दु.ख, (दमणाणि) दमन-अच्छी चाल आदि को चलाने के लिये शिक्षा का दुःख, तथा ( वाहणाणि य) भारो को वहन करने का दुःख, ये सब दुःख है और उन्हें तियंचगति मे रहे हए जीव प्राप्त करते है ॥सू ३८ ॥ तिर्यचगति के और भी ये दुग्वि है-'माया-पिय-विप्पओग' इत्यादि । टीकार्थ-(माया-पिय-विप्पओग सोयपरिपीलणाणि य) माता पिताका भासि या त्यारे गाडी माहिंय नावानुन, “कसकुसारनिवाय"शा ચાબુક, અકુશ અને આન-લાકડીને છેડે ચડેલી અણીદાર ખીલી વડે માર भावानुन, तथा ते यानी jी शरीरमा पाथी ६५ तु "दमणाणि" દમન-સારી ચાલ ચાલાવવા કે ગતિ વધારાવવા માટે થતી શિક્ષાનુ દુખ તથા "वाहणाणि य" मा२ 6413ानुन, से सामना विविध १२ छ, भने તિર્થં ચ ગતિમાં જન્મેલા જીવો તે દુ ખ ભેગવે છે કે સૂ-૩૮ છે तिय २२ गतिना ulcagो । प्रमाणे -"माया-पिय-विप्पओग" त्यादि
थ-" माया-पिय-विप्पओगसोयपरिपीलणाणि य" माता पिताना भता