SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ - प्रभायाकरणमा निर्मलानि च यानि जलानि तानि, तया-विविधकुममसम्रा - विविधानाम् अनेकप्रकाराणा सुमाना-पुष्पाणा ये सस्तरा: शग्गाम्ते, तया-उशीरागि मुगन्धितणानि, 'खश' इति प्रमिद्धानि, माक्तिकानि-मुक्ताफलानि, मृणालानि-पद्मनालानि, ज्योत्स्ना चन्द्रिकाः, एपामितरेतरयोगदन्द', ताः, तया'पेहुगउक्खेगतालियटकीयणगणियमुहसीयले ' पिन्टोत्क्षेपकतालटन्तव्यजन फजनितमुखशीतलान् , तर-पिन्छोरक्षेपमा=पिच्छाना-मयूरपिकाना ये उत्क्षे पकाव्यजनानि, तारन्तानि मारपत्रव्यननानि, व्यजनमानि धगदलनिर्मित व्यजनानि तज्जनिताः सुग्याः सुखकरा: शीतलास्तांस्तथोक्तान् 'परणे य' पव. नांव 'गिम्हकाले ' ग्रीष्मकाले । तथा-'मुहफासाणि य' मुसतानि च सुखः =सुखकरः स्पर्शो येपा तानि-स्पर्शसुखानहानीत्यर्थ', ' पनि-अनेकपाराणि 'सपणाणि आमणागि य शयनान्यामनानि च, प्रावरणगुणांव-मृदुम्पनि शीवा पहारकानुत्तरीयांश्च 'सिसिरकाले ' शिशिरकाले शीतकाले, तथा-' अगारप्प जल, विविध प्रकार के पुष्पो से रचित शय्या, उशीर-गख, मुक्ताफलं, मृणाल-कमलनाल, और दोसिणाचद्रिका-चादनी को, तया पहुणउक्खे वग-मयूर के पिच्छो के बने हुए पम्वों की, ताडपत्र के बने हुए पखों की और वास की शलाकाओं से बने हुए पसों की, सुग्वदायक शीतल वायु को तया-सुखप्रद स्पर्शवाले अनेक प्रकार के शयन और आसनो को, (सिसिरकाले ) शीतर काल में तथा (सुहफासाणि य) नरम स्पर्शवाले शीतापहारक (सहगि सयणाणि आस गाणि य ) अनेक प्रकार के शयन और आसनो को, तथा (पाउरणगुणे य) ओढने के चद्दर आदि वस्त्रों को ( अगारप्पयावणा य ) अग्नि के उष्णस्पर्श को, જગ્યાને ઠડી રાખતા હેય, એવા જલય ત્રવાળા સ્થાન, હાર, વેત ચંદન, શિતલ નિર્મળ જળ, વિવિધ પ્રકારના પુપ વડે બનાવેલી રાખ્યા, ઉશીર ખશ, મુક્તાફળ, મૃણાલ કમળના, અને દેનિણ-ચદ્રિકા-ચાદનીની, તથા હિણુ ઉકખેવગ-મેરના પીછાના બનાવેલ પખાના, તાડપત્રમાથી બનાવેલ પખાના અને વાસની સળીઓમાથી બનાવેલ પખાના, સુખદાયક શીતળ વાયુની તથા સુખપ્રદ સ્પર્શવાળા અનેક પ્રકારના શયન અને આસનને સ્પર્શ કરવા नये नही तथा “ सिसिरकाले " शियाणाना "सुहफासाणि य" नभ शाशीत २ ४२ना। "यहूणि सयणाणि आसणाणि य" अने ना शया भने मासनानी, तथा " पाउरणगुणे य" गाढवाना यावर मात सोनी, "अगारप्पयावणा य " भनिना BY १५शनी, " आयवनिद्धमा
SR No.009349
Book TitlePrashna Vyakaran Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy