________________
सुदशिनी टीकाम०५ सू०८'चक्षुरिन्द्रियमेवर नामकद्वितीयभावनानिस्पणम् । सेले य दतकम्मे य, पचहि वण्णेहि अणेगसठाणसठियाइ गंथिमवेढिमपूरिमसघाइमणि य मल्लाइ बहुविहाणि य नयणमणसुहकराइ वणसडे पवए य गामागरनगराणि य खुड्डियपुक्खरिणी वावीदीहिय-गुजालिय सरसरपतिय सागरविलपतिय खाइय-नई-सर-तलाग-वप्पिणो फुल्लुप्पलपउमपरिमंडियाभिरामे, अणेगसउणगणमिहुणवियरिए, वरमडवविविहभवण-तोरण-चेइय-देवकुल-सभप्पवावसह-सुकयसयणासण--सीयरह-सगडजाणजुग्गय-सदणे नरनारिंगणे य सोमपडिरूवदरिसणिज्जे, अलांकिय विभूसिय, पुवकय तवप्पभावसोहग्गसंपउत्ते, नड-नदृग-जल्ल-मल्ल-मुट्रिय-चेलंवगकहग-पवग-लासग आइक्खग लख मख तूणइल्ल तुंववीणिय-तालायर पकरणाणि य वहूणि सुकरणाणि अण्णेसु य एवमाइएसु रूवेसु मणुन्नभदएसुन तेसु समणेण सजियव्वं, न रज्जियव्व, जाव न सइ च मड च तत्थ कुज्जा, पुणरवि चक्खुइदिएणपासिय रूवाइ अमणुन्नपावगाइ, कि ते ? गडिकोढि-कुणि-उदरि- कच्छुल्ल---पइल्ल-- कुज्ज---पगुल---वामणअधिल्लग--एगचक्खु विणिहय सप्पिसल्लगवाहिरोगपीलिय विगयाणि य मयककलेवराणि सकिमिणकुहिय च दब्बरासि अन्नेसु य एवमाइएसु अमणुनपावगेसु न तेसु समणेण रूसियव्व, जाव न दुगुछावत्तियावि लब्भा उप्पाएउ, एवं चक्खुइंदियभावणाभाविओ भवइ अतरप्पा मणुपणामणुण्ण