________________
८९०
प्रश्नभ्याकरण सम्मति पञ्च भाग्ना अभिधातुकामः प्रथमा भाग्नामाह-'पचम 'इत्यादि
मूलम्-पढम सोइदिएण सोच्चा सद्दाई मणुण्णभागाई, किंते, वरमुरयमुइंगपणवददुरकच्छभीवीण-विपंचिवष्टईवद्धी सक सुघोस-णंदि-सूअर-परिवादिणि वसतूणग पन्वय ततीतलताल-तुंडिय-निग्घोस-गीयवाइयाइ णडणट्टगजल्लमल्लमुहिगवेलवंग-कहगपवगलासग-आइक्वग-लंख- मख-तुणइल्ल तुर्ववीणिय-तालायर-पकरणाणि य वहूणि महुरंसगीयसुस्सराइ कची मेहलाकलावगपतरक- पतरेकपाय - जालकघटिय खिखिणि रयणोरुजालय छुद्दियनेउरचलणमालियकणगनिग डंजालकभूसंणसंहाणि लीलचकम्ममाणाणुदीरियाइ तरुणीज णहसिय भणिय कलरिभियमजुलाइ गुणवयणाणि य बहूणि महुरजणभासियाइ अण्णेसु य एवमाइएसु सदेसु मणुण्णभदैएसु न तेसु समणेण सज्जियव्व न रजियन न गिज्झियवं न मुझियव्व न विनिघाय आवज्जियव्व न लुभियत्वं न तुसियव्व न हसियव्व न सइ च मइ च तत्थ कुजा । पुणरवि य सोइदिएण सोच्चा सदाइ अमणुण्णपावगाइ किते, अकोसफरूसखिसण अवमाणण तज्जणनिभच्छण दित्तवयण तोसण उक्कूजिय रुपणरडियकदिय विग्घुटरसियकलुणविलवियाइ अण्णेसु य एवमाइएसु सदसु अमणुग्णपावएसुन तेसु समणेण रुसियव न हीलियव्व न निदियव्व, न खिसियव्व, न छिदियब न भिदियव्व, न वहेयव्व, न दु गुछांवत्तियाविलब्भा उप्पाएउ। एव सोइदियभावणाभाविओ