________________
७२
प्रश्नध्याकरणसूत्रे
लेवे, चदो इव सोमयाए सूरोव्व दिसतेये, अचले जहमदरे गिरिवरे, अक्सोभो सागरेव्व थिमिय पुढवी विय सत्वफासविहे तवसावि य भासरासिच्छन्नेव जायतेए जलि - यहुयासणो विव तेयसा जलते गोसीसचंदणं पिव सीयले सुगंधीय हरओ विव, समियभावे उग्घोसियसुनिम्मलं आयसमडलतल व पागडभावेण सुद्धभावे, सोंडीरो कुजरो व, वसभो व जायथामे, सीहोत्र जहा मिगाहिवे होइ दुप्पधरिसे, सारयसलिल व सुद्धहियए भारडे चेव अप्पमते खग्गिविसाणं एगजाए खाणू व उड्ढकाए सुण्णागारेव्व अप्पडिकम्मे सुष्णागारावणस्सतो निवायसरणप्पडवज्झामणमित्र निष्पकपे जहा खुरोचेत्र एगधारे जहा अहीचेव एगदिट्ठी आगास चैव निरालवे विहगे विव सव्वओ विप्यमुक्के कयपरनिलए, जहा चेव उरए, अप्पडिबद्धो अनिलोव्व, जीवोव्व अप्प डिहगई, गामे गामे य एगराय नगरे नगरे पचराय दूइज्जते व जितिदिए जियपरिसहे य निभए विऊ सचि ताचित्तमीस एहि दव्वेहि विरागयगए सचयओ विरए मुत्ते लहुगे निरवकखे जीवियमरणासविष्पसुक्के निस्सध निव्वण चरित धीरे कारण फासयते सयय अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्म ॥ सू० ५ ॥
ܐ
एव ' इत्यादि
टीका- ' एव ' एवम् = उक्तप्रकारेण साबुधर्मनिरत' ' से सजए ' स स यतः = सयमी ' विमुत्ते ' विमुक्त' सग्रहकरणाद् विमुक्त ' निस्सगो ' नि सङ्ग =