SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रश्नीयसूत्रे ४४० त्तरेण चारित्रेण अनु नरेण आलयेन-स्त्रीपशुपण्डकादिरहितवसति सेनन, अनुतरेण विहारेण-विचरणेन, अनुत्तरेण आजवेन-सारल्येन, अनुसरेण मार्दवेन-मृदुत्वेन, अनुत्तरेण-लाघवेन द्रव्यतोऽल्पोप फर णरूपेण, भावतः-सपायननुन्यरूपेण, अनुत्तरया क्षान्त्या-समाशुणेन, अनुत्तरया गुप्त्या-मनोवाकायगुप्त्या अनुत्तस्या मुक्त्या निर्लोभनया, अनुत्तरेण सर्वसंयमसुनरिततपः फलनिर्वाणमार्गेण-सर्वसंयमस्य सर्वथा मनोवाकायानां निरोधस्य, तथा सुचरितम्य-आशंसादिदोपरहितम्य तपसो यत्कलं निर्वाणं-निर्वाणरूपं फलं तय मार्गेण आन्मानं भावयमानस्य अनन्तम्-निररवसानम् अनुत्तरम्-सर्वोत्कृष्टं कृतनं-सकलं, प्रतिपूर्ण-निश्शेपं, निरावरणम्-आवरणवर्जितम्. निर्व्याघानम्-अ ाहतम् केवलय ज्ञानदर्शनं केवलं-सर्योत्कृष्टत्वात् सहायवर्जितम् अनएव वर-श्रेष्ठं यद् ज्ञानदर्शन नत्-केवलज्ञानं केवल दर्शनं च समु पत्स्यते । लतः खलु स भगगन् अर्हन जिनः केवली भविप्यति, तथा साऽनगारः सदेवमनुजासुरस्य लोकस्य पर्यायं ज्ञास्यति, तद्यथा-आगति-देवलोका निखद्य स्थान से-पशु पण्ड कादि वर्जिन वसति के सेवन से-अनुत्तर विहार से अनुत्तर आर्जन से-सरलता से-अनुत्तर अल्पोपकरणरूप द्रव्य से, एवं-कपाय तनूकरणरूप भाव से-अनुनरक्षमागुण से -अनुनरगुप्ति से अनुत्तर निर्लोभतारूप मुक्ति से अनुत्तर सर्वसंयम के-मन वचन काय केविरोध के था-सुचरित-आशंसाद दाप गहित तप के निर्वाणरूप फलके मार्ग से आत्मा को भावित करने से अनन्त निर्जरा से उभयलोक की भावना रहित मोक्षामार्ग से आत्मा को भांवित करने से अनुत्तर, सर्वोत्कृष्ट, कृतान-सकल, प्रतिपूर्ण, आचरण वर्जित. और-अन्याहन ऐसा सर्वोत्कृष्ट होने से सहायवर्जित, अतएव-श्रेष्ठ केवलज्ञान औप-केवलदर्शन को प्राप्त करेंगे, तव-वे भगवान् अर्हच जिन केवली हो जावेगे, तथा सदेव मनुजासुर लोककी पर्याय का ज्ञाता हो जावेंगे, तथा वे आगति को देवलोकादि से मनुष्य गति આલાપથી, પશુપડકાદિ વર્જિત વસતિકાના સેવનથી, અનુત્તર વિહારથી, અનુત્તર આર્જવથી, સરલતાથી. અનુત્તર અપોપકરણરૂપ દ્રવ્યથી અને કષાય તનકરણરૂપ ભાવથી અનુત્તર ક્ષમાગુણથી અનુત્તર ગુપ્તિથી અનુત્તર નિર્લોભારૂપ મુકિતથી. અનુત્તર સર્વ સંયમથી. મન વચન કાયના વિરાધના તેમજ સુચરિત-આશંસાદિ દોષરહિત તેમના નિર્વાણુરૂપ ફળના ભાગથી આત્માને ભારિત કરવાથી. અનંત નિરવસાન, અનુત્તર, સર્વોત્કૃષ્ટ, કૃત્ન સકલ. પ્રતિપૂર્ણ. આવરણ વર્જિત અને અવ્યાહત એવા સ > હોવાથી સહાય વર્જિત એથી શ્રેષ્ઠ કેવળજ્ઞાન અને કેવળદર્શનને પ્રાપ્ત કરશે. ત્યારે તે ભગવાન્ અન જિન કેવલી જઈ જશે, તથા સદેવ મનુજાસુરલૅકની
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy