SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ - -:: सुबोधिनी टीका सू. १७० सूभिदेवस्य आगामिभवत्रणनम् ४०९ धातुपाकं ६५ सूत्रखेलं ६६ वर्तखेलं ६७ नालिकाखेलं ६८ पत्रच्छेद्य ६९, कटकच्छेद्यं ७० सजीवनिर्जीव ७१ शकुनरुतम् ७२, इति ॥ सू० १७० ॥ टीका-'तए णं तं दढपइण्णं' इत्यादि-ततः खलु तं दृढप्रतिज्ञ दारकम् अवा-पितरौं-तन्माता-पितरौ, सातिरेकाष्टवर्ष जातकंसंजातकिञ्चिदधिकाष्टवर्पकं ज्ञा-वा-परिभाव्य शोभने तिथिकरणनक्षत्रमुहूते-तिथिश्च करणं च नक्षत्रं च मुहूतं चेत्येतेषां समाहारः तिथिकरणनक्षत्रमुहूर्त, तत्र शोसनशब्दस्य सर्वत्र सम्बन्धात् शोभनायां तिथौ-नन्दा जथा पूर्णारूपायां, शोभने करणे-स्थिरसंज्ञके, शोभने नक्षत्रे-विद्याऽर नयोग्ये ज्ञानवृद्धिकारके मूगशीपीऽऽद्रांपुष्यः-अश्लेषा-मूल,-पूर्वाफाल्गुनी,-पूर्वापाढा,-पूर्वाभाद्रपद,हस्त-चित्रा-रूपे नक्षत्रदशकेऽन्यतसे-शोभने मुहूर्ते-शुभायां वेलायां स्नातं-कृत स्नानं. कृतवलिकर्माणं-काकादिभ्यः कृतान्नसागं. कृतकौतुकमङ्गलप्रायश्चित्तं-कृतानि-म्पादितानि कौतुकानि-सपीतिलकादीनि मङ्गलानि-मङ्गल विधायकानि दध्यक्षतादीनि तान्येव प्रायश्चितानि-दुःस्वप्नादि विधातार्थमवश्यकरणीयत्वात् प्रासुवर्णपाक-मणिपाक-धातुपाक-सूत्रखेल वर्त्तखेल-नालिकाखेल-पत्रच्छेद्य. 'कडग च्छेज्ज-सजीवनिज्जीवं-सउणरुयं-७२-त्ति-' कटकच्छेद्य सजीवनिर्जीव-और शकुनरुत.७२। टीकार्थ-जब दहप्रतिज्ञ दारक आठ वर्ष से अधिक वय का हो जावेगा-तब उसके मातापिता उसे शुभ तिथि में नन्दा-जया-पूरुप तिथि में, शुभकरग में-स्थिरनामके शुभकरण में, तथा-विद्याध्यनयोग्य-ज्ञानद्धिकारक मृगशी-आर्द्रा-पुष्य-अश्लेषा-मूल-फाल्गूनी-पूर्वापाढा-पूर्वाभाद्रपद-हस्त-और चित्रा रूप नक्षत्र दशकमें, और शुभवेलामें कलाचार्य के पास ले जायेंगे। इसके पहले वे उस बालक को स्नान करावेंगे, वायस-काक आदिकों को देने के लिये उससे अन्न का विभाग कराकर वितरित करावेंगे. वह मपी तिलक आदि रूप कौतुक को तथा-दुःस्वम्म आदिरूप अमंगल के विघातक होने से अवश्य करणीय ऐसे दध्यक्षतादिरूप प्रायश्चित्तको करेगा. और फिर वह समस्त स. नासि गेम पत्र-छा. "कडगच्छेज्ज सनी निज्जीवं सउणरुयं ७२ ति કટકછેદ્ય. સજીવનિર્જી અને શકુન રૂ ૭૨. ટીકાર્થ:–જ્યારે દટપ્રતિજ્ઞદારક આઠ વર્ષ કરતાં મોટા થઈ જશે ત્યારે તેના માતાપિતા તેને શુભતિથિમાં નંદા જયા પૂર્ણારૂપ તિથિમાં, શુભકરણમાં, સ્થિર નામના શુભકરણમાં, તથા વિદ્યાધ્યયન ગ્ય જ્ઞાનવૃદ્ધિકારક મૃગશીર્ષા-આદ્ર પુષ્ય અશ્વોઢા મૂલ-પૂર્વાફાલ્ગની-પૂર્વાષાઢા પૂર્વાભાદ્રપદ હસ્ત અને ચિત્રા એ નક્ષત્રદશકમાં અને શુભવેલામાં કલાચાર્યની પાસે લઈ જશે. અને પહેલાં તેઓ તે બાળકને સ્નાન કરાવશે, વાયસ વગેરેને આપવા માટે તેની પાસેથી અન્નવિભાગ કરાવીને વિતરિત કરશે. તે મીતિલક વગેરે રૂપ કૌતકને તેમજ દુ:ખસ્વપ્ન વગેરે રૂપ અમગલના વિધાતક હોવાથી અવશ્યકરણીય એવા દધ્યક્ષતાદિ રૂપ પ્રાયશ્ચિત્તને કરશે અને
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy