SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ मुबोधिनी टीका मू. १६९, सूर्याभदेवस्य अगामिभववर्णनम् रमणियेषु मणिकुट्टीमनलेपु रत्नजटिताङ्गणेषु पर्यङ्गमाणः२=पुनः पुनश्चङक्रभ्यमाणः, सन् गिरीन्दालीनः गिरिगुहास्थितः चम्पव वर दिप इव श्रेष्ठ चम्पक वृक्ष इव __नीळधाते नीरावाये रथाने सुखपूर्वकं परिवर्धिष्यते वृद्धि प्राप्'यति ॥सू०:१६९।। .. मूलभ-तए णं तं दढपइपण दारगं अम्मापियरो साइरेग अटुवासजायगं जाणित्ता सोभसि तिहिकरणणखत्तमुहत्तंति पहायं कयवलिकम्मं कयकोउयमंगलपाच्छित्तं सव्वालंकारविभूसियं करेता महया रिकारसमुदएणं कलायरियस्स उवणेहिति । तए णं से कलायरिए तं दृढपण्णं दारग लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ-य अत्थओ य · गंथओ यकरणओ य सिवखावेहिइ य, सेहावेहिइ य तं जहा-लेहं १ गणियं २ रूवं ३ - ४ गीय ५ वाइयं सरगयं७ पुक्खरगय८ समतालं ९ जूयं १० जणवाय ११ पासग १२ अट्रो यं १३ पोरेवच्च १४ दगट्टियं १५ अन्नविहिं १६ पोणविहिं १७ वत्थविहिं १८ विलेवणविहि १९ सयणविहिं २० अज्ज २० पहेलिय २२ भागहिय २३ णिहाइयः २४ गाह २५ गीइय २६ सिलोग २७ हिरण्णजुत्ति २८ सुवण्णजुत्ति २९ आमरणविहिं ३० तरुणीपडिकम्म ३१ इतिथलवखणं ३२ पुरिसलखणं ३३ हयलक्खणं ३४ गयलक्खणं ३५ छुडलक्खणं ३६ छत्तलक्खणं ३७ चकलक्खणं ३८ डलक्खणं ३९ असिलकखणं ४०. मणिलक्खणं ४६ कोगणिलक्खणं ४२ वत्थुविज ४३ णगरमाणं ४४ कहलाते हैं, अत:-पुर में क्या क्या काय होता, है, इत्यादिका चिन्त्वन करने वाले होते हैं. वे-महत्तरक हैं ॥ सू० १६९ ॥ . .. .. .. કહેવાય છે. અંતપુરમાં શું શું કામ થવાનું છે, તેની વિચારણા કરનારા મહારક કહેવાય છે. સૂત્ર ૧૬૯ છે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy