SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४०३ सुबोधिनी टीका सु. १६९ सूर्याभदेवस्य आगामिभववर्णनम् टीवाः- "तए णं से दृढपइण्णे' इत्यादि-ततः रनलु स दृढप्रतिज्ञो दारकः पञ्चधात्रीभिः-बालस्य स्तन्यपानादिकारिकाभिः पञ्चभिर्धात्रीभिः रिक्षिप्तःपरिवृतः, मूले "पंचधाईपरिविरव्रत्ते" इत्यत्र 'पंचधाई' इति लुप्ततृतीयन्तं पदं, तेन 'पञ्चधात्रीभिः' इतिच्छाया, तद्यथा-क्षीरधात्र्या- स्तन्यपायिकया १, मज्जनधाच्या-स्नपनकारिकया २, मण्डनधाच्या-मपीतिलकादिभिर्मण्डन गारिकया ३, अङ्कवाच्या उत्सङ्गस्थापिकया ४, क्रीडनधान्या-क्रीडनदारिकया ५। एवं प्रकाराभिः पञ्चभिर्धात्रीभिः परिवृतः-युक्तः। तथा अन्याभिः-एतदतिरिक्ताभिरपि बहुभिः-बहुप्रकारामिः, कुञाभिः-चक्रपृष्ठाभिः, चिलातिभिः-अनार्यदेशोत्पन्नाभिः, काभिः ? इत्याह-बामनिकाभिः-हस्वकायाभिः१, वटभिकाभिः-मडहकोष्ठाभिः-हीने कपार्श्वभागाभिरित्यर्थः२, वर्वरीभिः चर्व देशोद्भवाभिः३, बकुशिकाभिः४, यौनिकाभिः ५, पल्हविकाभिः ६, इसिनिकाभिः ७, वासिनिकाभिः ८, लासि अभिः ९, लकुशिकाभिः १०, द्राविडीभिः ११, सिंहिलीभिः ९२, आरवीभिः १३, पक्कणीभिः १४, वहलीभिः १५ मुरुण्डीमिः १६. शबरी भः १७, पारसीभिः १८, एवमेताभिः तत्तन्नामानुरूपनानादेशीयाभिः-अनेकदेशोद्भवाभिः विदेशपरिमण्डिइन किया गया. "चिरकाल तक जीवित रहो-' इस तरह के शुभाशीर्वादो से वधाया गया, बारवार चुम्बन किया गग-"रमेसु मणिकुहिमतलेसु पगि माणे-२ गिरिकंदरमल्लीणे विव चंपगवरपायवे निव्वाघायंसि, सुह सुहेणं परिवरिसइ-" तथा रम्थ-रमणीय मणिकुट्टिमतलों में रत्न जडित- अङ्गणों में बार-२: चलता हवा. गिरिगुहा में स्थित चंपकवृक्ष की तरह निराबाध स्थान में सुनपूर्वक वृद्धि को प्राप्त करेगा. टीकार्थ-मूलार्थ जैसा ही है, परन्तु फिर भी जो विशेषता है वह ऐसी है-"पंचधाई परिक्खित्ते-' यहां-पंचघाई. पद लुप्त तृतीयाविभक्ति वाला है, अतः- इसकी छाया-पंच धात्रीभिः ऐसी करनी चाहिये। “विदेशपरमण्डिવારંવાર હૃદયને ચાંપીને આલિંગન કરેલ “ઘણું જીવો” આ જાતના શુભાશીર્વાદથી qधामा भायो पावार युमित ४२वी, "रमेसु मणिकुट्टिमतलेसु परंगिज्जमाणे २ गिरिकंदरमल्लीण विव चंगवरपायवे निव्वाधायंसि सुहंसुहेणं परिवढिस्सइ" તેમજ રમ્ય-રમણીય મણિકુદ્ધિમતલમાં, રત્નજડિત આંગણુઓમાં વારવાર ચાલો, ગિરિગુહામાં સ્થિત ચંપક વૃક્ષની જેમ સુખપૂર્વક મેટ થતું ગયો ટીકાર્થ....-મૂલાઈ પ્રમાણે જ છે. પણ છતાંએ જે વિશેષતા જણાય છે તે આ प्रमाणे छ. पंचाई परिक्तिते" मही "पंचधाई" ५६ दुसतृतीया (ausतयुत छ. यो "पंचधात्रीभिः" मेवी छाया ४२वी नये. "विदेशपरिमण्डिताभिः"
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy