SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १६८ सूर्याभदेवस्य आगामिभववर्णनम् ३९९ सूर्य दर्शनिकां२, धर्मजागरिव ३, नामधेयकरणं४, ‘पर गमण' इत्यस्य परगमनं पर्यङ्गन चेतिच्छाया, तत्र पर गम्न-वगृहाद् बहिर्गमनम्, पर्यङ्गनम्,-अङ्गुलिग्रहणपूर्वकं भर नागणे भ्रामणं ५, प्रच, मणं-स्वतोभ्रमणम् ६, प्रत ख्यानकम्-आरोग्याद्यर्थं व्रतादिव रणम् ७, जेमन कम्-अन्नप्राशनम्८, प्रतिवर्धापनकम्-आशीर्वाददायकेभ्यो द्रव्यादिदानम्९ प्रजल्पनकं-'माता, पिता' इत्यादिशब्दपाठनम् १०, कर्णवेधनम्११, संवत्सरप्रतीलेखनकम् जन्मदिनोत्सवम्१२, चूडापन यनं-मुण्डनोत्सवम१३, उपनयनम्-अध्ययनार्थं व लाचार्यसमीपे नयनम्१४, एताश्चतुर्दशोत्सवान् करिष्यतः अन्यानि च वहनि गर्भाधानजन्मादिधानि गर्भाधानादिसम्बन्धीनि कोतुकानि-उल्-वजातानि महता ऋइसत्कारममुदयेन-ऋद्धिः वस्त्रसुवर्णादिसम्पत् त.ा सत्कार:-जनसत्कार करणं, तम्य र मुदय:-समूहः, तेन करिणतः।मु०१६८। मूलग--तए णं से दढपइण्णे दारगे पंचर्धाई परिरिखते, तं जहो खीरधारईए१, मज्जणधाई ए२, मडणधाई ए३, अकधाईए४, किलादर्शनिका-२ धर्म जागरिका-३ नामकरण-४ परंगमण-५ परगृहगमन-अपने घरसे बाहर निकलने रूप परगमन, अथवा-अलिग्रहणपूर्वक भवनाङ्गणमें फिरने रूप पर्यङ्गमन, प्रचंक्रमण-स्वतःनमण-६ प्रत्याख्यान-आरोग्य आदिके लिये प्रतादिकर ण-७ जेमनक-अन्नप्राशन-८ प्रतिवर्धापनक-आशीर्वाददाय के लिये द्रव्यादि देना-९ प्रजल्पनक-मातापिता-इत्यादि शब्दों का उच्चारण करानां-१० कर्णवेश्न-११ संवत्सर प्रतिलेखनक-जन्म दिनोत्सव-वर्षगांठ,१२.चूडा पनयन-मुंण्डनोत्सव-१३ और-उपनयन, अध्ययनार्थ कलाचार्य के पास ले जाना १४ इन चौदह प्रकारके उत्सवों को, तथा—इनसे भिन्न और भी अनेक गर्भाधानादि सम्बन्धी कौतुओं को उत्सवों को, ऋद्धि सत्कार समुदायसे करें गो. ।सू०१६८। ધર્મ જાગરિકા ૩, નામકરણ ૪, પરંગમણ ૫, પરગમન-પર્ય મન-પોતાના ઘરથી બીજા ઘેર જવું તે પરગમન; અથવા અંગુલિ ગ્રહણપૂર્વક ભવનાંગણમાં જ ફરવું તે પર્વગમન, પ્રચંક્રમણસ્વત:ભ્રમણ ૬, પ્રત્યાખ્યાન આરોગ્ય વગેરે માટે ગ્રતાદિકરણ છે, જેમનક અન્નપ્રાશન ૮, પ્રતિવર્ધાજનક આશીર્વાદ આપનારાઓને દ્રવ્ય વગેરે આપવું. ૬ પ્રજલ્પનક-માતાપિતા વગેરે શબ્દનું ઉચ્ચારણ કરવું. ૧૦, કર્ણવેધન ૧૧, સંવત્સર પ્રતિલેખનક જન્મ દિપોત્સવ–વર્ષગાંઠ, ચૂડાપનયન, મુંડનેત્સવ ૧૩ અને ઉપનયન અધ્યયન કલાચાર્ય પાસે લઈ જવું તે ૧૪, આ ચૌદ પ્રકારના ઉત્સવોને તેમજ એમનાથી ભિન્ન બીજા પણ ઘણા ગર્ભાધાન સંબંધી કૌતુકેને ઉત્સવોને દ્ધિ સત્કાર સમુદાયપૂર્વક કરશે. શરૂ૦ ૧૬૮
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy