SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १६८ याभिदेवस्य आगामिनववर्णनम् ततः पश्चात् स्नातौ कृतवलिकर्माणौ कृतकौतुकमङ्गलप्रायश्चित्तौ शुद्धप्रवेश्यानि माङ्गल्यानि वस्त्राणि प्रवरपरिहितौ अल्पमहाभिरणालई तशरीरौः भोजनमण्डपे सुखासनव गतौ । तेन . - मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन साधः विपुलम् अशनं पानं खाद्य स्वायम् आस्वाद यन्तौ विस्वादयन्तौ परिभुञ्जानौ परिभाजयन्ती एवमेव खलु विहरिष्यतः। जिमितभुक्तोत्तरागतावपि च खलु सन्तौ आचान्तौ चोक्षौ परमशुचिभूतौ तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं विपुलेन वस्त्रगन्धमाल्यालङ्कारेण सत्करिष्यतः सम्मानयिष्यतः, तस्यैव मित्रज्ञातिनिजक वजनआदिका भाग करेंगे कौतुक-मङ्गलप्रायश्चित्त करेंगे-"सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिया अप्पमहग्धाभरणालंकियसरीरा भोयणमंडवसि-” फिर शुद्ध माङ्गलिकवस्त्रों को जो कि-राजसभा में जानेके लिये पहिरने योग्य होते हैं उन्हें पहिरेंगे, बाद में अल्प वजनवाले-और-विशेष. मूल्यवाले. ऐसे. अलं. ड्कारों को धारण करे गे, इस तरह सब प्रकोरसे सजधजकर, फिर-भोजनमण्डप में-भोजनशाला में-"सुहासणवरगया- अपने-अपने श्रेष्ठ आसन पर बैठ कर "तेण मित्तणाईणियगसयणसंबंधिपरिजणेणं सद्धि विउलं असणं पाणं खाइम - साइमं आसाएमाणा विसाएमाणा परिमुंजेमाणा परिभाए माणा एवं चेव णं विहरिस्सति-" उन मित्र ज्ञाति निजक स्वजन सम्वन्धिान एवं परिजन के साथ उस विपुल अशन-पान खाद्य, एवं-स्वाधरूप चतुर्विध आहार का पहले आस्वादन करेंगे-फिर विशेष आस्वादन करेंगे, उसे रुचिपूर्वक खायेंगे, एक दूसरे को देगे-"जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा, परमसुइभूया त मित्तणाइणियगसयगसंबंधिपरिजग विउलेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति, मगल्लाइ वत्थाई पवरपरिहिया अप्पमहग्धाभरणालंकियसरीरा मोयणमडवसि" પછી રાજ્યસભામાં જવા માટે પહેરવા ગ્ય શદ્ધ માંગલિક વસ્ત્રો ધારણ કરશે. ત્યાર બાદ અ૫ભારવાળાં અને વિશેષ કીમતી એવાં અલંકારો ધારણ કરશે. આ પ્રમાણે સર્વ રીતે સુસજ્જ થઈને પછી તેઓ ભજન મંડપમાં-ભેજનશાળામાં"सुहासणवरं गया" पातपाताना श्रेष्ठ मासना ५२ पसीने "तेणं मित्तणाइ णियगसयणसंबंधिपरिजणेणं सद्धि विउलं असणं पाणं खाइमं साइम' आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणां एवं चेव णं विहरिस्संति" ते भित्र, શાતિ, નિજક, રવજને સંબંધિજનો અને પરિજનની સાથે તે વિપુલ અશન પાન ખાદ્ય અને સ્વાદ્યરૂપ ચતંવિધ આહારનાં પહેલાં આસ્વાદ કરશે પછી વિશેષ' વાદન કરશે. તેને સુરુચિપૂર્ણ થઈને જમશે. પરસ્પર એક બીજાઓને આપશે. जाम भुत्तुत्तरागया त्रियणं समागा आयंता चोक्खा, परमसुइया तमित्तणाणियग सयणसंबंधिः परिजणं विउलेणं वत्थगंधमल्लालंकारेणं स्ककारिस्तंति,
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy