SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३८९ सुबोधिनी टी सू. १६७ सूर्याभदेव य आगामिभववर्णनम् अन्यतमग्मन्—कस्मिंश्चिदेकस्मिन् कुले पुत्रनया - पुत्रत्वेन पुत्रो भूत्वेत्यर्थः प्रत्या याम्यति प्रत्यागमिष्यति पुनर्मानुष्भवे जन्म ग्रहीष्यतीत्यर्थः ॥ १६६ ॥ मूलम् - तए णं तंसि दारगंसि गव्भगयसि चेव समाणंसि अम्मापिऊणं धम्मेदढा पइण्णा भविस्स । तए णं तस्स दारगस्स माया नवह मासाणं बहुपडि पुष्णाणं अडमाणं राईदियाणं वि* ताणं सुकुमालपाणपाय अहीणपडिपुण्णप चिंदियसरीरं लक्खवंजणगुणोववेयं माए, साप्माण पडिपुण्णसुजायसव्वंगसुदरंगं ससिलोम्माकार कतं पियरुण सुरूवं दारय पया हि स |सू०९६७।। छाया - ततः खलु तस्मिन् दारके गर्भगते एव सति अम्बात्रिोः धर्मे प्रतिज्ञा भविष्त । ततः खलु तम्य दारकस्य माता नवसु मासेषु बहुप्रतिपूर्ण अर्धाष्टमेषु रात्रिन्दिवेषु व्यतिका तेषु सुकुमालपाणिपादम् अहीनप्रति पूर्णगवेलक अजा-मेप हैं, एवं- जो अनेक जनों द्वारा भी अपरिभूत हैं ऐसे कुलों में से किसी एक कुल में पुत्ररूप से उत्पन्न होगा. | सू० १६६ ॥ “तणं तंसि दारगंसि गव्भगयंसि चैव समास" इत्यादि "" मूलार्थ - “तणं तेसिं दरगेसि गन्भगयंसि चेव समाणसि ” जब वह दारक गर्भ में आवेगा-तत्र इस को गर्भ में आते ही - "अम्मा पिउण धम्मे दहा पणा भविस्सद् - माता - पिताको धर्म में दृढ प्रतिज्ञा होगी "तएण तरस दारंग समाग नवहं मासा बहुपडिपुप्णाणं अट्टमाणं राइंदियाण चिह्न - कंताणं सुकुमालपाणिपायें - ' नौ मास साढे सात दिन जब पूरा हो जावेगे तब उस दारक की माता सुकुमार हाथ-पग वाले - " अहीण पडिपुण्णवंचिदियદાસેા છે, ઘણી ગાયે તેમજ મહિષ, ગવેલક અજા, મેષ છે અને જે ઘણા માણસે વડે પણ અપારિભૂત છે એવાં કુલેમાંથી તે કાઇ એક કુળમાં પુત્રરૂપે જન્મ પામશે. પ્રસૂ૦૧૬૬૫ “त एणं तेमिं दारगंसिं गन्नगयंसि चेव समासि इत्यादि । भूसा – “त एवं तंसि दारगंसिं गव्भगय सि चेत्र समाणंसि” न्यारे ते हा२४ गर्भभां यावशे-त्यारे तेने गर्भभां यावतां ? "अम्मा पिउणं धम्मे दहा पड़ण्णा भावि सड़" भातापिताने धर्मभां दृढ प्रतिज्ञा थशे. "तएणं तस्स दारगरस माया नचन्हं मासाणं बहुपडि पुष्णाणं अद्धमाण राई दिया विक्कणं सुकुमालपाणियाय" नव भास ने सादा सात हिवसो क्यारे पूरा था नী ત્યારે તે દારકની માતા सुड्डुभार हाथयगवाणा “अहीण परिपुष्ण पंचिदिय सरीर"
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy