SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीम सु. १६३ सूर्याभदेव य पूर्वभवजीवप्रदेशीराजवर्णनम् ३७५ " टीका" "तएण सा" इत्यादि - ततः खलु सा सूर्यकान्ता देवी अन्यदा कदाचित् - कचित् काले प्रदेशिनो गज्ञः अंतरम् - अवकाश - पष्ठपार णावसरमित्वर्थः, जानाति, अशन-पान खादिम - सर्ववस्त्र - गन्ध-माल्यालङ्कारेषु - अशना दिसर्व-, वस्तुषु विषप्रयोगं - विषस योगं, प्रयुनक्ति-करोति एवं कृत्वा स्नाताय - कृतस्नानाय, यावत्–सुखास्पनवरगताय - सुनदरूपश्रेष्ठासनोपविष्टाय प्रदेशिने राज्ञे विषयुक्तान अशनपान खादिम स्वादिम-वस्त्र- गन्ध-माल्या ऽलङ्कारान् निसृजति-ददाति । ततः तदन्तरं खलु तस्य प्रदेशिनो राज्ञः तं विषसंयुक्तम् अशनं। पानं-खादिम स्वादिममिति चतुर्विधाऽऽहारम् आहरतः गृहतः सतः शरीरे वेदना प्रादुर्भूता - समुःपन्ना, सा कीदृशी ? इ याह-उज्वला - दुःखदतया उग्रा सुखलेशरहितेत्यर्थः, विपुला सकलशरी व्यापक विस्तीर्णा, अतएव प्रगाढा अतिशयिता, कर्कशा कठोरा, यथा कर्कशपापाण संघर्षः शरीरसन्धीखोटयति तथैवात्म प्रदेशांस्त्रोटयन्ती या वेदना जायते साः कर्कशेत्युच्यते, कटुका- अप्रीतिजनिका, परुषा मनोऽतीव रूक्षत्वोत्पादिका निष्ठुरा- अशकयाप्रती गरत्वेन दुर्भे द्या, अत एव चण्डा- रौद्रा, तीव्रा - तीक्ष्णा दुःखा- दुःखदस्वरूपा, दुर्गा - चिकित्सा दुर्गम्या, दुरध्यासा - दुःसहा, एवम्भूता वेदना समुद्भूता, तेन कारणेन स राजा पित्तज्वर परिगतशरीरः–पित्तज्वरेण परिगतम् - आक्रान्त शरीरं यस्य स तथा, दाहव्युत्क्रान्तः–दहिव्याप्तः सन् चापि विहरति- तिष्ठति । ॥ सु० १६३॥ मूलम--तए शं से पएसी राया सूरियकताए देवीए अचार्ण संपल जाणित्ता सूरियकताए देवीए मणसावि अप्पदुस्समाणे जेणेत्र पोसहसाला तेणेव उवागच्छड़, पोसहसालं पमज्जेइ, उच्चारपासवपाभूमि पडिलेहेइ दब्भसंधारणं संथुरे, दव्भसंधारगं दुरुहइ, पुरस्थाभिमुहे संपलियेकनिसन्ने करयलपरिग्गेहियं विरसावत्तं मत्थए अजलि कट्टु एवं बयासी - नमोत्थूणं अरहंताणं जाव संपताणं नमोत्थूर्ण केसिस कुमारसमणस्स मम धम्मायरियस्स धम्मो - वदेसगस्स वदामि णं 'भगवतं तत्थगयं, इहगए, पासउ मे भगवं तत्थगए इहगयं-त्तिकद्दु वंदइ नमसइ, पुव्विपि मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पच्चक्खाए जाव थूल -
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy