SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३६० राजप्रश्नीयसूत्र अथ खलबाटविपयग्रश्ने केशी प्राह-हे प्रदशिन ! र दा खलु खलाट सस्यकणमर्दनपरि करणस्थानम् तत्र धान्यम्-अवक्षिप्यते-पुश्रीक्रियते, मद्यते-बलीबर्दादिभिः, उड्डाय्यते-प. ने पू. ते, ग्याद्यते, दीयते तदा खलु रयलबाट रमणीयं भवति । दा खलु नो अवक्षिप्ते यावत् नो मते नो उदारमते, नी ग्वाद्यते ना दीयते तदा अरमणीयं भवति । तत् हे प्रदेशिन ! तेन-दनपण्डादि दृष्टान्तरूपेण अर्थन एवम् उच्यते-करते-यत हे प्रदशिन ! त्वं पूर्व रमणीयो भूत्वा पश्चादरमणीया मा भवः, यथा वनपण्ड इति वा यावत्-नाट शालेति वा इक्षुबाटम् इति वा खलवाटम् इति वा ॥स. १५९॥ ____ मूलम---तए पं पएसी केसिं कुमारसमणं एवं क्यासी-जो खल भंते ! अहं पुच्चि रमणिज्जे भवित्ता पच्छा अरमणीजे भविस्सामि जहां वणसंडेइ वा जाव खलवाडेह वा, अहं सेयविया नयरीपमुक्खाई सत्त गामसहस्साई चारि भागे करिस्सामि, एगं भागं बलवाहणस्स दलइस्सामि, एणं भागं कुटीगारे भिस्लामि, एग भोगं अंतेउरस्त दलइस्सामि, एगेणं भागेणं महइमहालयं कूडागारसालं करिस्सामि, तत्थ णं वहहिं पुरिसेहि दिन्नभइभत्तवेयणेहिं विउलं असणं पाणं खाइमं उवकावडावेत्ता वहणं समणमाहणभिक्खुयाणं पंथियवहियाणं परिभाएमाणे वहहिं सीलव्वयगुणव्वयवेरमणव्वयपच्चरखाणपोसहोववाहि अप्पाणं भावेमाणे विहरिस्सामित्ति कटु जामेव दिसं पाउन्भूए तामेव दिसं पडिगए । ॥ सू० १६० ॥ . ____ छाया-ततः खलु प्रदेशी केशिनं कुमारश्रमणम् एवमवादीत्-नो रनलु भदन्त ! अहं पूर्व रमणीयो भूत्वा पश्चादरमणीयो भविष्यामि, यथा वनपण्ड इति वा यावत् खलवाटमिति वा, अहं खळु वेतविकानगरी प्रमुखानि सप्त ग्रामसहस्राणि चतुरो भागान् करिष्यामि, .एकं भागं बलवाहनस्य दास्यामि, एकं भाग कोष्ठागारे क्षेप्स्यामि, एकं भागमन्तःपुरोय दास्यामि, एकेन भागेन महाऽतिमहालयां कूटाऽऽकारशालां करिष्यामि, तत्र खलु बहुभिः पुरुपैः दत्तभृतिभक्त
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy