SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १५३ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३२१ वि एसा सण्णा जाव समोसरणं, त नो खलु अह बहुपुरिस. परंपरागयं कुलनिस्तियं दिट्टि छंडेस्सामि ॥ सू० १५३ ॥ . . छाया-ततः खलु प्रदेशी राजा केशिनं कुमारश्रमणम्-एवमवादीत् एव खलु भदन्त ! मम आर्यकस्य एषा संज्ञा यावत् समवसरणं यथा-तज्जीवस्तच्छरीरम्, नो अन्यो जीवोऽन्यच्छरीरम्, तदनन्तरं च खलु मम पितुरपि एषा संज्ञा यावत् समवसरणम् । तदनन्तरं ममापि एषा संज्ञा यावत् समवसरणम्, तत् नो खलु अहं बहुपुरुषपरम्परागतां कुलनिश्रितां दृष्टिं मोक्ष्मामि ॥ सू० १५३ ॥ . 'तए णं पएसी. राया' इत्यादि। सूत्रार्थ-(तएणं) इसके बाद (पएसी राया) प्रदेशी राजाने (केसि कुमारसमणं एवं वयासी) केशीकुमारश्रमण से ऐसा कहा (एवं खलु भंते ! मम अजगस्स एसा सन्ना जाव समोसरणं जहा तज्जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं) हे भदन्त मेरे आर्यक-पितामह की यह संज्ञाथी, यावन · समवसरण था-कि वही जीव है वही. शरीर है-जीव शरीर से भिन्न नहीं है शरीर जीव से भिन्न नहीं हैं (तयाणंतरंच णं मम पिउणो वि एसा सण्णा जाव समोसरणं,) उनके बाद मेरे पिताकी भी ऐसी ही संज्ञा यावत् ऐसा ही समवसरण रहा, (तयाणंतरं च णं मम वि एसा सण्णा जाव समोसरण तं नो खलु बहुपुरिसपर परागयं कुलनिस्सियं दिदि छंडेस्सामि) वाद में मेरी भी यही संज्ञा यावत् ऐसा ही समवसरण है-अतः अनेक पुरुष परम्परा से चली आई हुई इस कुलाधीनमान्यता को नही छोड़ेगा, इसलिये जीव और शरीर एक ही है भिन्न २ नहीं है। . 'तए णं पएसी राया' इत्यादि। सूत्रा--(तए णं) त्या२६ (पएसी राया) प्रदेशी २० (केसि कुमारसमणं एवं क्यासी) अशी भा२ श्नभाने मा प्रभारी श्यु-(एवं खलु भंते ! मम अज्जगस्स : एसा सन्ना जाव समोसरणं जहा तज्जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं) मत ! भा२। मा-पिताभानी सज्ञा હતી યાવત્ સમવરણ હતું કે તેજ જીવે છે, તે જ શરીર છે, જીવ શરીર કરતાં मिन्न नथी. (तयाणंतरं च णं मम पिउणो वि एसा सण्णा जाव समोसरणं) ત્યાર પછી મારા પિતાની પણ એવી જ સંજ્ઞા યાવતુ એવું જ સમવસાણ રહ્યું. (तयाणंतरं च णं मम वि एसा सण्णा जाव समोसरणं तं नो खलु बहुपुरिसपरंपरागयं कुलनिस्सियं दिद्धि छंडेरसामि) त्या२ पछी भारी 4 मेवी ५ संज्ञा થાવત્ સમવસરણ છે. એટલા માટે અનેક પુરૂષ પરંપરાથી ચાલી આવતી આ કુલાધીન માન્યતા ને હું ત્યજીશનહીં એથી જીવ અને શરીર એકજ છે ભિન્નભિન્ન નથી,
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy