SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १४७ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् २८७ छाया-ततः खलु प्रदेशी राजा केशिकुमारश्रमणमेवमवादीत-युक्तः खलु भदन्त ! युस्माकम् अतिच्छेकानां दक्षाणां बुद्धानां कुशलानां महामतीनां विनीतानां विज्ञान प्राप्तानाम् उपदेशलब्धानाम् अहम् अस्याः महाति महालयाः परिषो मध्ये उच्चावचैः आक्रोशैः अक्रोष्टुम्, उच्चावचाभिरुद्धपणाभिरुद्धर्षयितुम्, उच्चावचाभिनिर्भत्सनाभिनिर्भसंयितुम्, चावचा भिनिश्छोटनाभिनिश्छोटन्तिम ? । मु० १४७॥ . ... 'तए णं पएसी राया' इत्यादि। मूत्रार्थ-(तए णं पएसी राया केसिकुगारसमणं एवं वयासी) हमके बाद प्रदेशी राजाने केशीकुमार श्रमण से ऐसा कहा-(जुत्तएण' भते ! अइदक्खाण बुद्धाण कुसलाण महामईग विणीयाण विण्णाणपत्ताण, उत्र एमलद्धाणं) हे भदन्त ! अतिच्छेक-अवसरज्ञ, दक्ष-चतुर, बुद्ध-तत्वज्ञ, कुशलकर्तव्या-कर्तव्य निर्णायक. महामति औत्पत्तिको आदिबुद्धियों से युक्त, विनीत- शिष्ट, विज्ञानप्राप्त-सत् असत के विवेक से संपन्न, एवं उपदे शलब्ध-गुरु के उपदेश को प्राप्त करने वाले ऐसे आपके लिये (अहमी साए महइमहालियाए परिसाए म झ) मुझ से इस अतिविशाल परिषदा के बोच में (उच्चावएहिं आउसेहिं आउसित्तए, उच्चावयाहिं उद्धमणाहिं उद्धासित्तए) उच्चावच-नाना प्रकार के कठिनवचनरूप आक्रोशों से संलाप करना नानाप्रकार की अनादर सूचक बचनरूप उद्धपणाओं से मुझे उद्धर्षित करना, (एवं उच्चावयाहिं निभंछणाहिं निभंछित्तए, उच्चावयाहिं 'तए णं एएसी राया' इत्यादि । सूत्रार्थ-तरणं पएसी राया केसिकुमारसमणं एवं वयासो) त्या२ पछी प्रहा. २-येशीभार श्रमाने २मा प्रमाणे ह्यु-(जुत्तएणं भंते ! अइदउखाणं वुद्धाणं कुसलाणं महामईणं विणीयाणं, विण्णाण पत्ताणं, उवएसलहाणं) ९ मत ! पति छ४-२अवस२, ४क्ष-यतुर, सुद्ध-तत्वज्ञ, शग-व्यातव्य नि. યક, મહામતિ-ઔત્પત્તિકી વગેરે બુદ્ધીઓથી યુકત, વિનીત-શિષ્ટ, વિજ્ઞાન પ્રાપ્તસત્ અસતના વિવેકથી યુકત અને ઉપદેશલધ–ગુરૂના ઉપદેશને પ્રાપ્ત કરનાર એવા तभा। 43 (अहं इमीसाए महईमहालियाए परिसाए मज्झे) भारी साथे मा.मतिविशा परिषद्यानी ये (उच्चोवएहिं आउसेहि आउसित्तए, उच्चावयाहिं उद्धंसणाहिं उद्धसित्तए) श्यावय-मने andना २ क्यन३५ मा-शाथी સંલાપ કરવું–અનેક પ્રકારના અપમાન સૂચક વચનરૂપ ઉદૂઘર્ષણથી ઉદૂધર્ષિત કરવું
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy