SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सुबोधिना टोका सू. १४५ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवण नम् परिकर मुञ्चामि एवमवादिपम्-अहो ! ! मया तेषां पुरुषाणामशन' ना साधितमिति कृत्वा अपहत्तमनः संकल्पः चिन्ताशोकसागरसंमविष्टः करतल. पर्यस्तमुखः आतध्यानोपगतो भूमिगत दृष्टिकः” इत्येषां सङ्ग्रहो योध्यः, एपां व्याख्याऽस्मिन्नेव सूत्रे पूर्व कृता, ध्यायामि-चिन्तां करोमि, ततः-तदनन्तरं तेषां पुरुषाणां मध्याद्. एकः कोऽपि पुरुषः छेकः-अवसरज्ञः, दक्षः-कार्यकुशलः, प्राप्ता:-निजकौशलेनाधिगतसाध्यरूपार्थः, यावत-यावत्पदेन"वुद्ध, कुंशला, महामतिः विनीतः विज्ञानप्रासः” इत्येषां पदानां सङ्ग्रहो बोध्यः, एषां व्याख्या पूर्वगता, नथा उपदेशलभः-प्राप्तगुरूपदेशः, शिक्षित इति यावत्, एतादृश एकः पुरुषः तान-काष्ठहारकान् पुरुषान एवमवा. दोत्-हे. देवानुप्रियाः ! यूयं गच्छत खलु स्नाता:-कृतस्नानाः कृतवलि. कर्माण:-कृतवायमादिनिमित्तान्नदानाः, यावत-प्रायश्चित्ता:-यावत्पदेनकुनकौतुकमङ्गलप्रायश्चित्ताः" इत्येतत्पदसङ्ग्रहो बोध्यः, एतादृशाः सन्तः शीध्रमागच्छत्त, किंयता कालेन ? इति जिज्ञासायामाह-यावत् -यावत्कालेन खलु अहम् अशन-भोजन साधयामि-नष्पादयामि. इति कृत्वा-इत्युक्त्वा पार कर बनाति-कटिबन्धनं करोति, परशु-कुठारं गृह्णाति, गृहीत्वा शरबाणसंशं प्रतनुकाष्ठं करोति तेन शेरेण-तनूकृतकाष्ठेन अरणि-काष्ठ: विशेष म नाति-संघर्षति, ज्योति:-अग्निं पातयति-निष्काशयति, पातयित्वा जयतिः-वहिं संघुक्षते-संदीपति, संदीप्य ते पुरुषाणामशनं साधयति, तत:-अशननिष्पादनानन्तरम् खलु ते पुरुपा:स्नाता: कृतवलिकर्माणः यावत् प्रायश्चित्ता:-कृतकौतुकमङ्गलप्रायश्चित्ताः सन्तः यत्र व स पुरुषं आसीत तत्रत्र : उपागच्छन्ति, ततः खलु स पुरुषः तेषां पुरुषाणाम्, · सुखासनवरगतानांहै. इसमें एड धातु मोचन अर्थ में है। 'अहो' शब्द वि.सयार्थक है। ‘पत्तट्ट जाब' में जो. यावत्पद पाया है-उससे यहां 'बुद्धः, कुशल, महामतिः, विनीतः, विज्ञानप्राप्तः' इन पदों का संग्रह हुआ है। इन पदों की व्याख्या पहिले की जा चुकी है। 'कयवलियम्मा जाव' में आये हुए यावत् पद से 'कृतकौतुकमङ्गलप्रायश्चित्ताः' इम पद का संग्रह हुआ है। 'दुहा फालियंसि शम् देशीय छ.. २माम "एड' धातु' 'मोचन' अर्थ मा छे. 'अहो' शण्ट विस्मयार्थ छ. 'पत्तडे जाव" भरे यावत् १६ मावेल छ. तेथी मी 'वुद्धः, कुशलः,. महामतिः विनीतः, विज्ञानप्राप्तः,'. २मा पहोना सब थयो छ. या पहानी व्याज्या पडदा ४२वामा भावी छ. · 'कयवलिकम्मा जा' भां मावसं यावत् १४थी 'कृतकौतुकमङ्गलमायश्चित्ताः' मा पहनेसंघ थयो छ. 'दुहा फालिय सि
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy