SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सुबधिनीटीका. सूत्र १४२सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् २५७ टीका-"तए ण केसी कुमारसमणे" इत्यादि-ततः खलु केशी कुमा. रश्नमणः प्रदेशिनं राजामम्, एवमवादीत-स यथानामकः कश्चित्-कोऽपि पुरुषः तरुणः यावत्-निपुण शिल्पोरगतः नविकया-नूतनया विहङ्गिकया-भार• यष्टिकया-शिक्यावलम्बनदण्डविशेषरूपया नवकाभ्या-नवीनाभ्यां शिक्यकाभ्यां नवकाभ्या-नूतनाभ्यां पक्षितपिटकाभ्यां-वंशवेत्रादिनिर्मितपात्रविशेषाभ्याम् एक महान्तमयोभार' वा यावत् त्रपुभार वा शीशकभारवा एतादृशमयो भारादिक परिवोढुं प्रभुः-समर्थः स्यात् ? इति केशिप्रश्नः, प्रदेशी प्राइइन्त ! प्रभुः-समर्थः स्यात् ! केशीकथयति-प्रदेशिन् ! स एव खलु पुरुषः तरुणः यावत् निपुणशिल्पोपगतः, एतादृशः पुरुषः जीण या दुर्वलिकयानिःसत्वया घुणखादितया-काष्ठकीटभक्षितया-विहङ्गिकया-आरयष्टया तथाजीर्णकाभ्यां-दुर्बलिकाभ्यां घुणवादिताभ्यो शिथिलत्वचापिनद्धकाभ्यांशिथिलदवरिकायद्धाभ्यां शिक्यकाभ्यां, तथा दुईलिकाभ्यां घुणखादिता. भ्यां पक्षितपिटकाभ्याम् एकं महान्तमयोभार वा यावत् त्रपुभार' वा शीशकभार वा परिवोढुं प्रभुः-समर्थः स्यात् ? । प्रदेशी पाह-नो अयमर्थ:समर्थः- पूर्वोक्तसाधनैर्भारो वोढुं न शक्यत इत्यर्थः। केशी श्रमणो हेतु पृच्छति-कस्मात्कारणात ? । प्रदेशी कश्यति-हे भदन्त ! तस्य पूर्वोक्तस्य तरुणतादिविशिष्टस्य पुरुषस्य उपकरणानि जीर्णानि भवन्ति सन्ति, उपकरणानां जीर्णत्वादिकारणान्नायोभारादिपरिवहनयोग्यता, इतिभावः । केशी तुम मेरे वचन में विश्वास करो कि जीव अन्य है और शरीर अन्य है, वह. जीवरूप नहीं है और न जीव शरीररूप है.। टीकार्थ--स्पष्ट है यहां जो 'विहगियाए. सिक्कएहिं, पच्छियपिंडएहि ये शब्द आये है वे भार उठाने के अर्थ में आये हैं। वंश, वेत्र आदिकों से निर्मित पात्र विशेषका नाम पक्षितपिटक है. तात्पर्य इस सूत्र का ऐसा શક્તિ નથી. એથી હે પ્રદેશિન! તમે મારી વાત પર વિશ્વાસ કરો કે જીવ અન્ય છે, અને શરીર અન્ય છે, શરીર જવરૂપ નથી અને જીવ શરીર રૂપ નથી. टी-२५ट ४ छ. ('विहगियाए, सिक्कएहि, पच्छियपिडएहिये શબ્દ આવેલ છે. તે ભાર વહન કરવા માટેના વિશેષ સાધનોના અર્થમાં પ્રયુકત કરવામાં આવ્યા છે. વંશ, વેત્ર વગેરેથી નિર્મિતપાત્ર વિશેષણનું નામ પક્ષિતપિટક છે. આ સૂત્રને સંક્ષેપમાં ભાવાર્થ આ પ્રમાણે છે કે સમર્થ પુરૂષ જે ઉપકરણે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy