SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४२. राजप्रश्नीयसूत्र पूर्णपाणिपादपृष्ठान्नरोरुषःणतः घननिचितवृत्तालितस्कन्धः चमेंटकच घण मुष्टिकयामाहानमात्र उसनवलपमन्वागतः तलयमलघुगमवाह: लखनप्लवन जवनप्रमद्देन थः छेश दक्षः मष्ठः कुशलः मेधावी इत्येतेपा पदानां वह, निपुण बोरगत.. एलव्याख्या सप्तममत्रतो बोध्या । एतादृशः पुरुषः पञ्चकाण्डकं बाणपञ्चक युगपत् पञ्चलक्ष्यवेधनाय निस्रष्ट-प्रक्षेन्तुप्रभुः-समर्थों भवेत् ? इति पदेशिश्न: के शीमाह-हे राजन् ! हन्त ! मभुः पञ्चकाण्डक प्रक्षेप्तुं स समर्थो भवेत् ? प्रदेशो कथयति हे भदन्त ! यदि चेत् खलु ग्रहस्तः, प्रतिपूर्णपाणिपादपृष्ठान्तरोरुपरिणतः, घननिचितत्तवलितम्कन्धः, चमें ष्टक घणनुष्टिकसमाहतः गात्रा, उरस्यवलसमन्वागत: तलयमलयुगलबाहुः, लङ्घनप्लवनजवनप्रमई नसमर्थः छेका, दक्ष, पृष्ठः, कुशलः, मेधावी" इस पाठ का संग्रह हुया है। इन पदों की व्याख्या सातवें मूत्र में को जा चुकी है अतः वहीं से इसे देखना चाहिये. ऐसा वह पुरुष पांच वाणों को एक साथ पांचलक्ष्यों को वेधन करने के लिये हे भदन्त ! छोडने में समर्थ हे सकता है न ? केशीकुमार श्रमणने तव कहा हे राजन् ! ऐसा पूर्वोक्त विशेषणों वाला वह युवा पुरुष एक साथ पांचवाणों को छोडने में समर्थ हो सकता है परन्तु हे भदन्त ! जब वही पुरुष वाल यावत् मन्दविज्ञानवाला होता है तब पांच वाणों को एक साथ पाँचलक्ष्यों को वेधन करने के लिये छोडने में समर्थ नहीं होता है. यदि वह ऐसा करने में समर्थ होता तो मैं आपकी इस बातको कि जीव भिन्न है और शरीर भिन्न है तथा जीव शरीररूप नहीं है शरीर जीवरूप नहीं ग्रहस्तः, प्रतिपूर्णपाणिपादपृष्ठान्तरोरूरिणतः, धननिचितत्तवलितस्कन्धः, चमे ष्टकद्रुधणमुप्टिकसमाहतगात्र, उरस्यवलसमन्वागतः . तलयमल युगलवाहुः, लङ्घनप्लवनजवनप्रमई नसमर्थः, छेकः, दक्षः पृष्ठः कुशलः मेधावी" मा पानी सड थय। छ. २१ गया पहोनी व्याच्या सातमा सूत्रमा કરવામાં આવી છે. એથી જિજ્ઞાસુઓ ત્યાંથી જાણી લેવા પ્રયત્ન કરે. એવા તે યુવક ને પાંચ બાણોને એકી સાથે એકજ લક્ષ્યપર છેડીને ભદંત શું તે લક્ષ્યવેધનમાં સફળ થશે ? કેશીકુમાર શ્રમણે આ સાંભળીને કહ્યું કે રાજન એવો તે પૂર્વોક્ત વિશેષણથી યુકત તે યુવક એકી સાથે પાંચ બાણેને છોડવામાં સમર્થ થઈ શકશે. પણ હું જ દંત ! જ્યારે તે યુવક બાળ યાવતું મંદ વિજ્ઞાન સંપન્ન હોય છે. ત્યારે તે પાંચ બાણ વડે એકી સાથે પાંચ લક્ષ્યાનું વેધન કરવામાં સફળ થશે નહિ. જે તે એવું કરી શકતું હોય તે હું તમારી જીવ ભિન્ન છે અને શરીર ભિન્ન છે તેમજ જીવ, શરીર રૂપ નથી અને શરીર જીવરૂપ નથી,
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy