SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ राजप्रश्रीयसूत्रे २३८ एवमेत्र प्रदेशिन्। जीवोऽपि अप्रतिहतगतिः पृथिवीं भित्त्वा शैलं भिच्चा याहयात् अनुप्रविशति, तत् श्रद्धेहि खलु त्वं प्रदेशिन्। तथैव ४ ।। मृ० १३८ ॥ 'तपणं केसीकुमारसमणे' इत्यादि । टीका - ततः खलु केशीकुमारश्रमणः प्रदेशिनं राजानम् एवम् वक्ष्यमाणं वचनम् अवादीत् हे प्रदेशिन्। त्वया कदाचित् कस्मश्चित्काले अयो=लोहं ध्मातपूर्वं पूर्वं ध्मातम्=अग्निना संयोजितम् ? वा अथवा ध्मापितपूर्व = पूर्व केनचित्पुरुषेण ध्मापितम् अस्ति ? इति प्रश्नः, प्रदेशीप्राह - हन्त अस्ति । केशी पृच्छति - हे प्रदेशिन् ! तद्अयः लोहं नूनं निश्चितम् ध्यातं सत् सर्व अग्नि परिणतम् - अग्निस्वरूपतया परिणतं भवति ? प्रदेशीमाह-हन्त भवति । पुनः केशी पृच्छति हे प्रदेशिन् ! तस्य अयसः - लोहस्य, किञ्चित्-छिद्रमिति वा० छिद्रादिकम् अस्ति ? येन - कारणेन तत् ज्योतिः - अग्निः वाह्यात् बहिः - तो क्या हे प्रदेशिन ! उस लोहे में कोई छिन्द्र होता है कि जिससे होकर वह अग्नि बाहर से उस के भीतर घुस जाती है ? प्रदेशीने कहा(जो इन समट्ठे) हे भदन्त ! यह अर्थ समर्थ नहीं है अर्थात् उस लोहे में कोई भी छिद्रादिक नहीं है । (एवामेत्र पएसी ! जीवोऽवि अप्पडि• गई पुढवि भिच्चा, सिले भिच्चा, बहियाहिंतो अणुत्पत्रिसह, तं सदहाणि तुमं पएसी तब ) इसी तरह से हे प्रदेशिन् ! जीव भी अमतिहवगतिवाला है अतः वह पृथिवी को शिला को भेदकर वहि:प्रदेश से भीतर में घुस जाता है इस कारण हे प्रदेशिन् ! तुम मेरे वचन पर विश्वास करो कि जीव अन्य है और शरीर अन्य है |४| टीकार्थ स्पष्ट है. इस सूत्र का भावार्थ ऐसा है कि जिस प्रकार छिद्रा दिसे रहित लोहे के गोले में अग्नि बाहर से उसके प्रत्येक प्रदेश में ते अग्नि महारथी तेमां प्रविष्ट था लय छ ? प्रदेश मे उधुं. ( गो इण्डे समट्ठे) હું ભહન્ત ! આ અર્થ સમય નથી એટલે કે તે લેાખંડમાં કાઇ પણ છિન્દ્ર વગેરે નથી. ( एवामेत्र पएसी ! जीवोऽवि अप्पडियगई पुर्वि भिच्चा बहियाहितो अणुष्पविस, तं सदहाहि णं तुमं पएसी तहेत्र ) प्रमाणे हे प्रदेशिन् a પણ અપ્રતિહત ગતિયુકત હાય છે એથી તે પૃથિવીને, શિલાને છઠ્ઠીને બહારના પ્રદેશથી અંદરના પ્રદેશમાં પેસી જાય છે. આ કારણથી હું પ્રદેશિન્ ! તમે મારી વાત પર વિશ્વાસ કરે કે જીવ ભીન્ન છે. ટીટ્ઠા-સ્પષ્ટ જ આ સુત્રના ભાવાર્થ આ સહિત લાખડમાં અગ્નિ મહારથી તેના દરેકે દરેક પ્રદેશમાં પ્રવિષ્ટ અને શરીર ભિન્ન પ્રમાણે છે કે જેમ છે. ॥ સૃ. ૪ ૫ છિદ્ર વગેરેથી થઈ જાય છે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy