SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सुवाधिनी टाका सू. १३२ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् १९९ दीन् प्रति वक्ष्यमाणविषयनिवेदनसमयावधिमुहूर्त मुहुर्तमानं मां हरतच्छिन्नक वा यावत्-यावन्पदेनोपर्युक्तपदानां संग्रहा बोध्यः, तदर्थ चोपयुक्त एव, जीवितान मा व्यपरोपय-न वियोजय, मा मारयेत्यर्थः यावत्-यतामय. पर्यन्तं 'तावत' इति वाक्यालङ्कारे, अहं मित्र-ज्ञाति-निः क-स्वजन-सम्बन्धि परिजनं मित्राणि-सुहृदः, ज्ञानय:-मातापितृभ्रात्रादयः, निजकाः-स्वपुत्रादयः वजना:-पितृव्यादयः, सम्बन्धिन:-श्वशुरादयः, परिजना:-दांसी दासादयः, एषां समाहारो मित्र-जाति-निजक स्वजन-सम्बन्धि-परिजनं, तत्तथा, एवम् अनुपदं वक्ष्यमाणं वचनं वदामि-कथयामि, यथा-हे देवानमियाः ! ययम् एवं-वक्ष्यमाण शृणुत-'अहं पापानि कर्माणि समाचर्य-कृत्वा इमाम्- एतपा पदेगिराजोपनीयमानां कुमारणया जविताद् व्यपरोपनीयतारूपाम् आपत्तिम्आपदं प्राप्नोमि-प्राप्तोऽऽस्मि, तत्-तग्मात्कारणात-पापकर्मणामापत्तिप्राप. कत्वाद्धेतोः, हे देवानुप्रियाः ! यूयमपि-मदीयमित्रादयः केचित-केऽपि पापानि कर्माणि मा ममाचरत-न प्रकुरुत 'वि' इति यूयमपि एवमेव अनेनेप्रकारेण आपत्ति मा प्राप्नुत-यथा खलु अहम् इति । तस्य खलु त्वम् एतंतत्कथनरूपम् अर्थ हे प्रदेशिन् ! प्रतिशुणुयाः-स्वीकुर्याः ? प्रदेशी कथयनिअयम्-अनन्तरीक्तोऽर्थः नो समर्थः-न युज्यते, कस्मात् खलु न समर्थः ? इति जिज्ञासायामाह-'यामात्' इत्यादि-हे भन्त ! यस्मात् खलु स पुरुषः मे-मम अपराधी वर्तते' इति हेतोः अंगमर्थो न समर्थः, केशीकुमारश्रमणः . दिजनौ से ऐसा कह दूं कि हे देवानुप्रियो ! तुम लोगों में से कोई भी जन ऐसा पापकर्म नहीं करना नहीं तो मेरी जैसी आपत्ति को भोगना पडेगा तो क्या है. प्रदेशिन् ! तुम उसकी इस बातको मान लोगे! यदि कहो कि नहीं तो इस पर पुनः यही पूछा जा सकता है कि क्यों नहीं? तुम कह सकते हो? इसके उत्तर में वह अपराधी है। तो इसी प्रकार से है प्रदेशिन ! तुम्हारे जो आर्यक (दादा) है वे भी अनेक मलिन पापकर्मों को कमाकर यहां से नरक में नारक की पर्याय से उत्पन्न हुए हैं-अतः जब तक वे, वहाँ की पूरी स्थिति को नहीं भोग लेते है-तवंतक वे अपनी इच्छा કેઈપણ એવું પાપકર્મ કરશે નહિ નહિતર મારાં જેવી શિક્ષા ભેગવવી પડશે તે શું" હે પ્રદેશિન તમે તેની આ વાત સ્વીકારી લેશે હવે જે તમે આમ કહે કે નહિ. તે એના પર ફરી તમને પૂછવામાં આવે કે કેમ નહિ ? એના ઉત્તરમાં તમે ' शा. अपराधी छे तो मा 'प्रमाणे · प्रहशिन - मा.रे मार्य छ . તેઓ " પણ ઘણું પાપકર્મોનું અર્જનકરીને અહી થી" નરકમાં ન રકની પર્યાયેથી જન્મ પામ્યા છે. એથી જ્યાં સુધી તેઓ ત્યાંની સંપૂર્ણ પ્રાપ્ત
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy