SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ राजश्री सत्रे टीका- 'तरण' से एसी' इत्यादि -- ततः खलु स प्रदेश राजा चित्रण सारथिना सार्धं यत्रैव केशीकुमारश्रमणस्तत्रैवोपागच्छति=समागछति, केशिनः कुमारभ्रमणस्य अदरसामन्ते= नातिदूरे नातिसमीपे स्थित्वा अनुपविश्यैव एवमवादीद यूयं खलु हे भदन्त अधोऽधिकाः- अधोऽवधिसम्पन्नाः ? अन्नजीविताः प्रासुकैपणीयान्नमात्र विनः अन्यजीविनो वा? ततः खलु केशीकुमारश्रमणः प्रदेशिनं राजानमेवमवादीत् - हे प्रदेशिन् ! तद्यथा इति दृष्टान्ते नामेति वाक्यालङ्कारे वणिजः अङ्गरत्नव्यापारिणः 'इति' वाक्यालङ्कारे 'वा' समुच्चये, शङ्खवणिजः = शङ्ख रत्नव्यापारिणः, दन्तवणिजः हस्तिदन्तव्यापारिणः उपलक्षणात्सव रत्नव्यापारिणः शूल्क = राजदेय भाग भ्रशयितुकामाः = अदातुकामाः नो सम्यक् समीचीनतया पन्धान गम्यमार्ग पृच्छन्ति एवमेव अनयैव रीत्या हे प्रदेशिन ! त्वमपि विनय =प्रतिपत्तिरूप' न शयितुकामः = अकर्ते काम नो सम्यक् पृच्छसि । अथ= वाक्यारम्भे नूनः = निश्चयेन हे प्रदेशिन् । तत्र मां दृष्ट्वा अयमेतदुपः = वक्ष्यमा गामकारकः आध्यात्मिकः श्रात्मगतः यावत् कल्पितः प्रार्थित, चिन्तितः मनोगतः-मनः–स्थितः सकल्पः विचारः समुपद्यत = समुत्पन्नः, तदेव दर्श• यति जडाःखलु भो ! जड' पर्युपास्ते यावत् प्रविचरितम्, यावत्पदसंग्राह्यः सर्वोऽपि पाठः पूर्वगतः, स तदर्थश्च तत एवावलोकनीयः । हे प्रदेशिन् ! सोऽथी- मदुक्तस्त्वद्हद्गतविचाररूपोऽर्थः न्नः = निश्चित समर्थो वास्तविको ते ? मदेशी राजा माह-हन्त । अस्ति = अयमर्थः समर्थाऽस्ति सत्य मस्तीति भावः ॥ १२८ ॥ १७० 1 टीकार्थ -- स्पष्ट है. यहां 'इति' शब्द वाक्या'कार में और 'वा' शब्द समुच्चय अर्थ में प्रयुक्त हुआ है। तथा 'तद् यथा' पद दृष्टान्त में आयी है। उपलक्षण से यहां समस्त रत्न व्यापारी को ग्रहण करना चाहिये. यावत् पंद से संकल्प के कल्पित, प्रार्थित, चिन्तित और मनोगत' ये विशेषण ग्रहण किये गये हैं। तथा - 'पज्जुवासति जाव' के यावत् पद से पूर्वगत समस्त पाठ गृहीत हुआ है। यह पाठ १२६वे सूत्र में प्रकट किया गया है। नू. १२८। टीमर्थ मा सूत्रने टीज़र्थ स्पष्ट ४ है. सड्डी' 'इति' शब्द वाश्यांस''अरमा भने 'चा' शब्द समुय्यय अर्थभां वयःाये छ. ते 'तद् यथा' पढ़ દૃષ્ટાતમાં આવેલ છે. ઉપલક્ષણુ થી અહીં બંધા રત્નના વેપારીઓનુ ગ્રહુંણ સમજવુ જોઇએ. યાવત પદથી સંકલ્પના કલ્પિત, પ્રાતિ, ચિન્વિત અને મનેાગત : यो विशेषाशी थडणु १२वा. ध्ये 'पज्जुवास'ति जात्र' ना यावत् पहथी पूर्वगत સમસ્ત પાઠનુ` ગ્રહણુ સમજવુ જોઇએ. આ પાઠું ૧૨૬માં સૂત્રમાં આપેલ છે. ॥सू ૧૨૮ .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy