SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सोधिनी टीका सु. १२४ सूर्याभदेवस्य पूर्वनवजीवप्रदेशोराजवणनम् नन्तरं खलु केशीकुमारश्रमणः चित्र सारथिम् एवं वक्ष्यमाणप्रकारेण अवादीत् अकथयत-'अविआई” अपि च हे चित्र ! ज्ञास्याला अवगमिष्याम: यथावसरं करिष्याम इत्यर्थः, त्वत्कथनानुसारेण करणस्य मम भावो वर्नत इत्याशयः ! ततः खलु स चित्रः सारथिः केशिनं कुमारश्रमणं वदन्ते नमस्यति चातुघण्टाश्वरथसमीपे समागत्याश्वरथमारोहति, यामेवदिशं समाश्रित्य प्रादु. - भूतः समागतः तामेवदिशं प्रतिगतः प्रस्थितः ॥मू० १२४॥ ___ मूलम्--तएणं से चित्ते सारही कल्लं पाउपभायाए रयणीए फुलप्पलकमलकोमलुम्मिलिम्ति अहापंडुरे पभाए कयनियमावस्तए सहस्सरस्सिम्मि दिणयरे तेयसा जलंते साओ गिहाओणिग्गच्छइ, जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ, पएसि रायं करयल-जाव कट्टु जएणं विजएणं वद्धायेइ, एवंवयासीएवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया ते य मए देवाणुप्पियाणं अण्णया चेव विणइया, तं एएणं साली! ते आसे आइड्डिए पासइ । तएणं से पएसी राया चित्तं सारहिं एवं वयासी-गच्छाहि णं तुमं चित्ता! तेहिं चेव चउहिं आलेहिं आसरहे जुत्तामेव उवटवेहि जाव पञ्चप्पिणाहि । तएणं से चित्ते सारही पए की बाते उसे सुनावे. चित्र सारथि का इस प्रकार कथन सुनकर केशी. कुमारश्रमणने उससे ऐसा कहा-चित्र ! समय आने पर देखा जावेगा. मेरा भाव अयश्य ऐसा हुआ है कि मैं उसे जिनेन्द्रप्रतिपादित धर्म का उपदेश दू। केशीकुमारश्रमण की इस प्रकार की भावना जानकर चित्र सारथिने उनको वन्दनादिकिये और फिर अपने रथ पर सवार होकर अपने स्थान पर वापिस हो गया, ॥ मू० १२४ ॥ ચિત્રસારથિનું આ પ્રમાણે કથન સાંભળીને કેશીકુમાર શ્રમણે તેને આમ કહ્યું કે હે ચિત્ર ! ઉચિત અવસર આવશે ત્યારે જોઈ લઈશું, મારી એવી ઈચ્છા છે કે હું તેને જિનેન્દ્ર પ્રતિપાદિત ધર્મનો ઉપદેશ કરૂં. કેશીકુમાર શ્રમણને આ જાતની ભાવના જાણીને ચિત્રસારથિએ તેમને વન્દન કર્યા અને ત્યારપછી પિતાના રથ પર સવાર થઈને પિતોના નિ સિસ્થાને પાછો આવતે રહ્યો. સ. ૧૨૪
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy