SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ११७ सुबोधिनी टीका सू. ११८ सूर्याभदेवस्य "वभवजीवप्रदेशिराजवण नम् परमसौमनस्थितो हर्षवश विसर्पदृदयः प्रदेशिनो राज्ञः आन्तकार-यमोपात् प्रतिनिष्कामति-निर्गच्छति, यत्रैव चातुर्घष्टः अश्वस्थः तत्रैव उपागच्छति, उपागत्य चातुर्घष्टम् अश्वरथं दूरोहति आरोहति, दूरुह्य श्वेतविकाया नगर्या मध्यमध्येन यत्रैव स्व-स्वकीय गृहं तत्र व उपागच्छति, उपाग- तुरनान् निगृहाति, निगृहय रथं स्थापयति, रथात् प्रत्यवतरति । ततः स्नातकृतस्नान विधिः यावत् 'यावत'-पदेन-'कृतत्र लिकर्मा कृतकौतुकमङ्गल प्रायश्चित्तः सर्वालङ्कारविभूषितः' इति समाधम् । तत्र-कृतबलिकर्माकाका. दिभ्यो वितीर्णान्न भागः, कृतकौतुकलालमायश्चित्ता-कृतानि-विहितानि कौतु. कानि-मपीतिलकादीनि मङ्गलानि==मङ्गलकराणि दुःस्वप्नादिफलनिवारणार्थ दध्यक्षतादीनि तान्येव प्रायश्चित्तानि-अवश्पकरणीयत्वाद् येन सः, तथा-सर्वा: लङ्कारविभूषितः समस्ताभरणभूषितशरीरः सम् उपरिप्रासादचरगता उत्तममा सादोपरिभागे समुपविष्टः स्फुटद्धिा अतिरमसास्फालनात् स्कुटद्भिरिव मृदङ्गम स्तक मृदङ्गमुखपुटैः, तथा-बरतरुणीसम्पयुक्तैः अतिसुन्दरयुवतीभिरभिनीतैः द्वात्रिंशद्वद्धकः द्वात्रिंशत्संख्यकपात्रनिवः नाटकैः उपनयमानः स्वचरित्राभिनयपूर्व मभिनीयमानः, उपगीयमानः स्वगुणगानपूर्वक गीयमानः, उपलाल्यमानः= ललितकलाभिः प्रमोधमानः इष्टान् अभिलषितान शब्दस्पर्श यावत्-शब्दस्पर्शरूपसाधान् कवविधान् काममोगान् प्रत्यनु पसन् विहरतीति ॥ ५० ११८॥ विसर्पदयः' इन पदों का ग्रहण किया गया है। 'हाए जाव उपिं में आगत यावत् पद से 'कृतवलिकर्मा, कृतकौतुकलंगल पायश्चित्तः, सर्वालङ्कारविभूपितः' इन पदों का संग्रह हुआ है. 'कृतवलिकर्मादि पदों का तात्पर्य है काकादिकों के लिये उसने अन्नभाग वितीर्ण किया तथा दुःस्वप्नादिफलों के निवारण के लिये मषीतिलक आदिरूप कौतुक तथा मंगलकर दध्यक्षतादिकरूप प्रायश्चित्त-अवश्य करणीय होने से किये। इनसे नीचे के पदों का अर्थ मूलार्थ में लिख दिया गया में ॥ मृ० ११८॥ भीतिमनाः परमसौमनस्थितः, हर्षवश विसपदयः" पहा अड ४२वामा मा०यु छ. "हाए जाव उति" मा मावेसा यावत् ५४थी "कृतवलिकर्मा, कृत कौतुकमंगलनायश्चित्तः सर्वालङ्कारविभूषितः' २L पहोने सपा थयो छे. तબલિકર્માદિ પદને અર્થ છે કાગડા વગેરેને અન્ન ભાગ અર્પ તેમજ દુઃસ્વપ્ન વગેરે ને નિવારણ કરવા માટે મથી તિલક વગેરે રૂપ કૌતુક તેમજ મંગળકર દહીં અક્ષત વગેરે રૂપ પ્રાયશ્ચિત્ત-અવશ્યકરણીય હોવાથી કર્યા. એના પછીનાં પદોના અર્થો મૂલાઈ માં જ લખવામાં આવ્યા છે. સૂત્ર ૧૧૮
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy