SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ११४ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवण नम् बोध्य इति, एतादृश सज्जयति कल्पयति, सन्जयित्वा चित्र सारथिं शब्द. यति, शब्दयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत उक्तवान्-त्व खलु हे चित्र ! श्वेतविकां नगरी गच्छ, प्रदेशिनो राज्ञः समीपे इदं महार्थ यावत्. पाभृतम् उपनयमापय, मममत्कर्तृक पादग्रहण प्रणाम यथा भणित यथा क्तम्-अवितथम् यथार्थम् असदिग्धम् सुस्पष्टं वचन च विज्ञापय=निवेदय, इतिः कृत्वा इत्युत्त वा विसर्जितः । ततः खलु स चित्रः सारथिः जितशत्रुणा राज्ञा विसर्जित: प्रदेशिराजसमीपे गन्तुम् आज्ञप्तः सन्' महार्थं यावत्-महार्थत्वादिविशेषणविशिष्ट माभूत गृह्णाति जितशत्रो राज्ञः अन्तिकात-समीपात् प्रतिनिष्काति, प्रतिनिष्क्रम्य श्रावस्त्या नगर्या मध्यमध्येन निर्गच्छति, निर्गत्य यत्र व राजमार्गमंचगाढः राजमार्गस्थितआ वास: मासादः तत्र व उपागच्छति, तत् महार्थ यावत् महर्थित्वादिविशेषणविशिष्ट प्राभूत' स्थापयति, स्थापयित्वा स्नातो यावच्छरीर:-'यावच्छरीर'-पदेन कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः अल्पमहा_भरणालङ्कृतशरीर' इति संगृह्यते, अर्थत्वेषां पूर्ववद् बोध्या, तथा-सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन युक्तः महा. भटचटकरहन्दपरिक्षिप्तो महापुरुषवागुरापरिक्षिप्तश्च सन् राजमार्गमवगाढात आवासात् निगच्छति । 'सकोरण्ट'-इत्यादि-पदानामर्थः पूर्ववद् बोध्यः। ततः श्रावस्त्या नगर्या मध्यमध्येन निगछति, निर्गत्य यत्रैव कोष्ठक' च त्य' . टीकार्थ--इस सूत्र का मूलार्थ के हो अनुरूप है,-नवर -महत्थं जाव पाहुड' में जो यावत् पद आया है उससे 'महग्घ', महाह, विपुलं, राजाह' इन पदों का संग्रह हुआ है। इन पदों का अर्थ यथास्थान लिंखा जा चुका है--अतः वैसा ही समझना चाहिये. 'हाए जाव सरीरे में जो यावत् पद आया है--उससे 'कृतबलिकर्मा, कृतकौतुकमगलप्रायश्चित्तः अल्पमहार्घाभरणाल'कृत' इन पूर्वोक्त पदों का संग्रह हुआ है. इनका अर्थ पहिले के जैसा ही जानना चाहिये, हट्ट जाव' में जो यावत् पद आया है उससे 'तुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौ.. थ-सा सूत्रन टी प्रमाणे ४ छ. "नवरं महत्थंजाव पाहुड" भारे यावत् ५६ छ. तेथी 'महन्ध 'महाह, विपुल राजाह" मा पनि सह . थयो छ. म पहाना अर्थ यथास्थाने २५ष्ट ४२वामा भाव्या छ. 'हाए जाव सरीरे' भारे यावत पह. तेथी 'कृतबलिकर्मा, कृतकौतुकमगलपायश्चित्तः अल्पमहा (भरणालंकृत' मा पहोना संबड या छ. २मा पहाना अर्थ पडसानी भी समये नये. 'हट्ट जाव' भारे यावत् ५६ छ तेथी "तुष्टचित्तानन्दितः, .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy