SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 'सुबोधिनी टीका सु. ११२ सूर्याभदेवस्य पूर्वभवजीव प्रदेशीराजवर्णनम् रोयामि णं भंते! णिग्गंथं पावयणं, अब्भुट्ठेमि णं भंते । निग्गथ पावयण, एवमेय भते । निग्गंथे पावयणे, तहमेय भते ! निग्थे पावयणे अवितहमेय निग्गंथे पावणे, असंदिद्धमेयं भते । निग्गंथे P ***** ७३ ! पावयणं, इच्छियमेयं भते । निग्गंथे पावयणे, पडिच्छियमेय भंते! निग्गथे, पावयणे, इच्छियपडिच्छियमेयं भंते । निग्गथे पावयणे, जं पणं तुभे वदहत्तिक दइ नमसइ, वंदित्ता नर्मसित्ता एवं वयासी - जहा पण देवाणुप्रियाणं अंतिए बहवे उग्गा भोगा जाव इन्भा इoryत्ता चिच्चा हिरणं चिच्चा सुवणं, एवं घणं धन्न बलवाहणं कोसं कोट्टागार पुरं अंतेउरं, चिच्चा विउलं धणकणगरयणमणिमोत्तिय संखसिलप्पवाल संतसारसावएजं, विच्छडित्ता विगोवइत्ता दाणं दाइत्ता परिभाइत्ता मुंडा भवित्ता अगारोओ अणगारियं पव्त्रयंति, णो खलु अहंता संचाएमि चिच्चा हिरण्णं तं चैव जाव पव्वइत्तए । अहं णं देवाणुप्रियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिन्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि । तएणं से चित्तं सारहा केसिकुमारसमणस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म उवसंपजित्ता णं विहरइ । तरणं से चन्ते सारही केसिकुमारसमणं वदइ नमसइ, वंदित्ता नर्मसित्ता जेणेव चाउरघंटे आसरहे तेणेव पहारेत्थ गमणाए, चाउग्घंटं आसरहं दुहरु, जामेव दिसि पाउब्भूए तामेव दिसि पडिगए ॥ सू० ११२ ॥ 1 छाया—ततः खलु म चित्रः सारथिः केशिनः कुमारश्रमणस्य अन्तिके धर्म ं श्रुत्वा निशम्य हृष्ट यावदु-हृदयः उत्थया उत्तिष्ठति, उत्थाय को शिन
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy