SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० २ सू० २३ स्त्रीपुंनपुंसकानां स्थितिमाननिरूपणम् ६३७ करणे भणिता-कथिता तथैवात्रापि ज्ञातव्या । 'अंतरंपि' स्त्रीत्वपुरुषत्वनपुंसकत्वानामन्तरमपि 'तिण्हंपि' त्रयाणां स्त्रीपुरुषनपुंसकानामपि 'जहा पुट्विं भणियं' यथा पूर्व स्त्रीपुरुषनपुंसकप्रकरणे अन्तरं भणितं-कथितम् 'तहा' तथैव इहापि ‘णेयव्वं' नेतव्य ज्ञातव्यमिति । अल्पवहुत्वमपि पूर्ववदेवज्ञातव्यम् तथाहि___ 'एयासि णं भंते ? इत्थीणं पुरिसाणं णपुंसगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, सव्वत्थोवा पुरिसा इत्थीओ संखेज्जगुणाओ णपुंसगा अणंतगुणा' छाया—एतासां खल भदन्त | स्त्रीणां पुरुषाणां नपुंसकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? सर्वस्तोकाः पुरुषाः स्त्र्यादितो हीनसख्यत्वात् पुरुषापेक्षया स्त्रियः सख्येयगुणाधिकाः, स्त्र्यपेक्षया नपुंसका अनन्तगुणा, एकेन्द्रियाणामनन्तसख्योपेतत्वादिति ॥सू० २३॥ नपुसक इन तीनो का अंतर भी “जहा पुब्बि भणियं तहा णेयव्वं" जैसा पहिले इनके प्रकरण में कह दिया गया है वैसा ही यहाँ पर भी वह जान लेना चाहिए. तथा--अल्प बहुत्व भी पहले के जैसा ही इनका जानना चाहिए. जैसे-"एयासि णं भंते ! इत्थीणं पुरिसाणं णपुंगाण य कयरे कयरेहिंतो अप्पा वा बहुथा वा तुल्ला वा विसेसाहिया वा सव्वत्थोचा पुरिसा इत्थीओ संखज्जगुणाओ, णपुंसगा अणंतगुणाओ" गौतम ने इस प्रकरण द्वारा जब ऐसा पूछा-हे भदन्त | इन स्त्री. पुरुष और नपुंसको के बीच में कौन किनसे अल्प है ? कौन किनसे अधिक है ? और कौन किनके बराबर हैं। और कौन किनसे विशेषाधिक है ? तब प्रभुने गौतम से ऐसा कहा है---हे गौतम । इनमें सबसे कम तो पुरुष है और पुरुषो की अपेक्षा स्त्रियाँ सख्यात गुणी अधिक है. और स्त्रियो की अपेक्षा नपुसक अनन्त गुणें अधिक डेस छ, मेरा प्रमाणे त मडिया पाण सम सेवी "अंतरं पि" श्री ५३५ मन नसोनु मात२५ "जहा पुस्विं भणियं तहा यव्वं" प्रमाणे पडसा तभना प्र४२एमा वामां मावेश छ, मे०८ प्रमाणे मडिया ५९ सम से रेभ.-'एयासि ण भंते ! इत्थीण पुरिसाणं णपुंसगाण य कयरे कयरेहितो अप्पा वा, बहुया वा तुल्ला वा, विलेसाहिया वा, सव्वत्थोवा पुरिसा इत्थीओ संखेजगुणाओ णपुंसगा अणतगुणाओ" गौतम स्वाभीमे આ પ્રકરણ દ્વારા જ્યારે આવું પૂછયું કે--હે ભગવદ્ આ સ્ત્રી, પુરૂષ અને નપુંસકમાં કોણ કેનાથી અલ્પ છે ? કોણ કોનાથી વધારે છે ? કેણ કેની બરોબર છે? અને કેણ તેનાથી વિશેષાધિક છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુએ ગૌતમસ્વામી ને કહ્યું કે હે ગૌતમ ! આમાં સૌથી ઓછા તે પુરૂષો છે અને પુરૂષો કરતાં ત્રિ સ ખ્યાતગણી વધારે છે અને સ્ત્રિ કરતાં નપુંસક અંતરગણું વધારે છે કેમકે–એક ઇંદ્રિયવાળા જી નપુસકેજ હોય છે. અને તેઓ સંખ્યામાં વનસ્પતિની અપેક્ષાએ અનન્તાનન્ત કહ્યા છે. સૂ૦૨૩
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy