SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ~ प्रमेयधोतिका टीका प्र. १ संसारसमावन्नगजीवाभिगमनिरूपणम् ४७ कथिता इति, 'एगे एवमाइंसु पंचविहासंसारसमावन्नगा जीवा पन्नत्ता' एके आचार्याः एव माख्यातवन्तो यत् पञ्चविधाः संसारसमापन्नका जीवाः प्रज्ञप्ताः-कथिता इति, 'एएणं अभिलावणं जाव दसविहा संसारसमावन्नगा जीवा पन्नत्ता' एतेन अभिलापेन-प्रकारेण यावद् दशविधाःदशप्रकारकाः संसारसमापन्नका जीवाः प्रज्ञप्ताः-काथताः, अत्र यावत्पदेन षड्विधाः प्रज्ञप्ताः, सप्तविधाः प्रज्ञप्ताः, अष्टविधाः प्रज्ञप्ताः, नवविधाः प्रज्ञप्ताः, एतेषामभिलापानां सड्ग्रहो भवतीति । अत्र एके आचार्या इति न दर्शनान्तरीयाः पृथगुमतावलम्बिन इव केचिद ये आचार्याः किन्तु ये एव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तो यथा द्विविधाः संसारसमापन्नका इति ते एव त्रिप्रत्यवतारविवक्षायामपि वर्तमाना नान्ये द्विप्रत्यवतारविवक्षापेक्षया त्रिप्रत्यवतारविवक्षायाः भिन्नत्वात् विविक्षावतां तु कथञ्चिभेदादन्यत्वं ज्ञातव्यम् । अतः प्रतिपत्तय इति परमार्थतोऽनुगोगद्वाराणि इति कहते है कि संसारसमापन्नक जीव पांच प्रकारके होते है । "एएणं अभिलावेणं जाव दसविहा संसारसमावन्नगाजीवा पन्नत्ता' इस अभिलापसे इस प्रकारसे दस प्रकार तक ससारसमापन्नक जीव कहे गये है। यहां यावत् शब्द से 'पविधाः प्रज्ञप्ताः सप्तविधाः प्रज्ञप्ता अष्टविधाः प्रज्ञताः, नवविधाः प्रज्ञप्ताः' इन प्रकारों का संग्रह हुआ है। यहां 'एगे' जो ऐसा कहा है सो उससे भिन्न मतावलम्बी आचार्यों का ग्रहण नहीं हुआ है किन्तु जैनमताबलम्बी ही भाचार्यों का ग्रहण हुआ है। किन्तु इनकी मान्यताएँ पृथग् २ है इसलिये इन्हें पृथग् मतावलम्बी जैसा कहा गया जानना चाहिये । अतएव जो आचार्य-द्विप्रत्यवतार की विवक्षा में वर्तमान है और ऐसा कहते हैं कि संसारसमापन्नकजीव दो प्रकार के है उनसे भिन्न वे आचार्य है, जो संसारसमापन्नक जीव तीन प्रकार के है ऐसा कहते हैं। विवक्षा की भिन्नता से-द्विप्रत्यवतारविवक्षा की भिन्नता से त्रिप्रत्यवतारविवक्षा में भिन्नता आजाती है। इसलिये विवक्षावालों में भी कथंचित् भिन्नता आ जाती है 'प्रतिपत्ति यह परमार्थ से अनुयोगद्वार रूप ना डाय छे गएपणं अभिलावणं जाव दसविहा संसारसमावन्नगा जीवा पन्नत्ता" मा अरे ससार समापन योना इस पर्यन्तन प्रा। सम पा. महीं 'जाव'-५ त ५६५ "पडूविधाः, प्राप्ताः, सप्तविधा , प्रज्ञप्ताः, अष्टविधाः प्राप्ताः, नवविधाः प्रज्ञप्ताः" આ સૂત્રપાઠ ગ્રહણ થયે છે એટલે કે કઈ કઈ આચાયે સંસાર સમાપનક જીવોના છ પ્રકાર કહ્યા છે, કેઈએ સાત કેઈએ આઠ, કેઈએ નવ અને કેઈએ દસ પ્રકાર કહ્યા છે. मही “एगे" मा ५४ाशनभतने भानना। मायायनि मत ५४ट थये। छ, अन्य મતવાદી આચાર્યોની આ માન્યતા નથી, એમ સમજવું. પરન્તુ જનમતાવલંબી આચાર્યોની માન્યતાઓ પણ જુદી જુદી છે, તેથી તેમને અહીં જુદા જુદા મતાવલ બી જેવાં કહ્યા છે. તેથી જે આચાર્યો વિપ્રત્યવતારમાં (જીના બે પ્રકારમાં) માને છે તેઓ એવું કહે છે કે સંસારસમાપનક છ બે પ્રકારના છે. બીજા કઈ કઈ આચાચે એવી ભિન્ન માન્યતા ધરાવે છે કે સંસારસમાપનક જીવે ત્રણ પ્રકારના છે વિવક્ષાની ભિન્નતાને લીધે માન્યતામાં ભેદ હોવાને કારણે)-દ્વિપ્રત્યવતાર (દ્વિવિધતા)ની વિવિક્ષા કરતાં ત્રિપ્રત્યવતારમાં ભિન્નતા હવાને લીધે વિવિક્ષાવાળાઓમાં (આ પ્રકારની માન્યતા ધરાવનારાઓમાં) પણ થેડી ભિન્નતા
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy