SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिकाटीका प्र २ सू० २२ विशेषत स्तिर्यगादीनां संमिश्रं नवममल्पबहुत्वम् ६२१ न्द्रे कल्पे देवपुरुषा असंख्येयगुणाः सनत्कुमारे कल्पे देवपुरुषा असंख्येयगुणाः, द्वितीयस्यां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः अन्तरद्वीपका कर्मभूमिकमनुष्य नपुंसका असंख्येयगुणाः देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यनपुंसका द्वयेऽपि तुल्याः संख्येयगुणाः, एवं यावद्विदेहइति ईशाने कल्पे देवपुरुषा असंख्येयगुणाः, ईशाने कल्पे देवस्त्रियः संख्ये यगुणाः सौधर्मे कल्पे देवपुरुषा संख्येयगुणाः सौधर्मे कल्पे देवस्त्रियः संख्येयगुणाः, भवनवासि देवपुरुषा असंख्येयगुणाः, भवनवासिदेवस्त्रियः संख्ये यगुणाः एतस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः खेचर तिर्यग्योनिकपुरुषा संख्येयगुणाः खेचर तिर्यग्योनिक स्त्रियः संख्येयगुणाः स्थलचरतिर्यग्योनिकपुरुषाः सख्येयगुणाः स्थलचरतिग्योनिकस्त्रियः संख्येयगुणाः जलचरतिर्यग्योनिक पुरुषाः संख्येयगुणाः जलचर तिर्यग्योनिकस्त्रियः संख्येयगुणाः वानव्यन्तरदेवपुरुषाः संख्येयगुणाः, वानव्यन्तर देव स्त्रियः संख्येयगुणाः ज्योतिष्कदेवपुरुषाः संख्येयगुणाः ज्योतिष्कदेवस्त्रियः सख्येयगुणाः खेचर पञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः संख्येयगुणा स्थलचर पञ्चेन्द्वितिर्यग्योनिकनपुंसका संख्येयगुणा जलचरपञ्चेन्द्रिय तिर्यग्योनिकनपुंसकाः संख्येयगुणाः चतुरिन्द्रियनपुसकाः विशेषाधिकाः त्रीन्द्रियनपुंसकाः विशेषाधिकाः हीन्द्रिनपुंसकाः विशेषाधिकाः तेजस्कायिकै केन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, पृथिवीकायिकै केन्द्रिय तिर्यग्योनिकनपुंसकाः विशेषाधिकाः अपकायिकै केन्द्रितिर्यग्योनिकनपुंसकाः विशेषाधिकाः वायुकायिकैन्द्रियतिर्यग्योनिकनपुंसकाः विशेषाधिकाः वनस्पतिकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका अनन्तगुणाः ॥सू० २२|| टीका - 'एयासि णं भंते ।" एतासां खलु भदन्त । 'तिरिक्खजोणित्थीणं' तिर्यग्यो निकस्त्रीणाम्, तथा—‘जलयरीणं' जलचर तिर्यग्योनिकस्त्रीणाम्, तथा 'थलयरीणं' स्थलचरीणा स्थलचरतिर्यग्योनिकस्त्रीणाम्, तथा - 'खहयरीणं' खेचरीणाम् खेचरतिर्यग्योनिकस्त्रीणाम्, तथा'तिरिक्खजोणियपुरिसाणं' तिर्यग्योनिकपुरुषाणाम्. 'जलयराणं' जलचरपुरुषाणाम् 'थलयराणं' अब सूत्रकार विशेष को लेकर तिर्यञ्चस्त्री पुरुषनपुंसक, मनुष्यस्त्री पुरुषनपुंसक देवत्री 'पुरुष और नारक नपुंसक इन सबो का समिलित नौवां अल्पबहुत्व कहते है - 'यासि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं थलयरीण - इत्यादि । टीकार्थ – हे भदन्त । इन तिर्यग्योनिक स्त्रियो के जलचरतिर्यग्योनिक स्त्रियों के, “थलयरीणं" स्थलचर तिर्यग्योनिकसियो के, तथा - "खहयरीणं" खेचर तिर्यग्योनिक स्त्रियो के तथा હવે સૂત્રકાર વિશષને લઈને તિર્યં ચ સ્ત્રી, પુરૂષ અને નપુસક મનુષ્ય સ્ત્રી, પુરૂષ નપુસક, દેવ, સ્ત્રી પુરૂષ અને નારક નપુસક આ બધાનુ સ`મિલિત નવમું અલ્પ બહુપણુ उ छे. - "पयासि णं भंते! तिरिक्खजोणित्थीण जलयरीणं थलयरीण" त्याहि. ટીકા-હું ભગવન્ આ તિય ચૈાનિક સ્ત્રિયેામાં જલચર તિય ગ્યેાનિક ત્રિયામાં, 'थलयरीण" स्थायतिर्यग्योनि स्त्रियां, तथा "खहयरीण" मेयर तिर्यग्योनिः स्त्रियो
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy