SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र० २ सू० २१. विशेषतः सप्तमाष्टमाल्पवहुत्वनिरूपणम् ६१३ प्रश्नः भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'सव्वत्थोवा' सर्वस्तोकाः सर्वेभ्योऽल्पीयांसः "अणुत्तरोववाइयदेवपुरिसा' अनुत्तरोपपातिकदेवपुरुषाः; अनुत्तरोपपातिकदेवपुरुषाः सर्वेभ्योऽल्पा भवन्तीत्यर्थः । “उवरिमगेवेज्जदेवपुरिसा संखेज्जगुणा' अनुत्तरोपपातिकदेवपुरुषापेक्षया उपरितनगवेयकदेवपुरुषाः सख्येयगुणाधिका भवन्तीति । 'तं चेव जाव आणते कल्पे देवपुरिसा संखेज्जगुणा' तदेव यावदानते कल्पे मध्नमौवेयकादारभ्य पश्चानुपूर्व्या आनतकल्पपर्यन्तकाः देवपुरुषाः यथोत्तरं सख्येयगुणाधिका भवन्ति, . अयं भावः---उपरितनौवेयकदेवपुरुषापेक्षया मध्यमवेयकदेवपुरुषा' सख्येयगुणाधिका भवन्ति मध्यमवेयकदेवपुरुषापेक्षया अधस्तनौवेयकदेवपुरुषाः संख्येयगुणाधिका भवन्ति अधस्तनप्रैवेयकदेवपुरुषापेक्षया अच्युतकल्पदेवपुरुषाः सख्येयगुणाधिकाभवन्ति अच्युतापेक्षया आरणदेवपुरुषाः सख्यातगुणाधिका भवन्ति आरणदेवपुरुषापेक्षया प्राणतदेवपुरुषाः सख्यातगुणाधिका भवन्ति. प्राणतकल्पदेवपुरुषापेक्षया आनतकल्पदेवपुरुषाः सख्यातगुणाधिका भवन्तीति ।। धिक है। इस प्रश्न के उत्तर में प्रभु कहते है --'गोयमा ! सव्वत्थोवा अणुत्तरोववाइयदेवपुरिसा' हे गौतम | सबसे कम अनुत्तरोपपातिक देवपुरुष है । 'उवरिमगेवेज्जदेवपुरिसा संखेज्जगुणा' अनुत्तरोपपातिक देवपुरुषो की अपेक्षा उपरितन ग्रेवेयक देवपुरुष सख्यात गुणे अधिक है । "तं चेच जाव आणए कप्पे देवपुरिसा संखेज्जगुणा' इसी प्रकार मध्यम ग्रैवेयक से लेकर पश्चानुपूर्वी से आनत कल्पपर्यन्त के देवपुरुष आगे आगे सख्यातगुणे होते हैं जैसे उपरितन ग्रेवयक देवपुरुषोकी अपेक्षा मध्यम ग्रैवयक देवपुरुप सख्यात गुणे अधिक है मध्यम ग्रैवेयक देवपुरुषों की अपेक्षा अधस्तन ग्रैवेयक देव पुरुष सख्यात गुणे अधिक है । अधस्तन ग्रैवेयक देव पुरुषों की अपेक्षा अच्युत कल्प के देव पुरुष सख्यात गुणे अधिक है अच्युतकल्प के देवपुरुषों की अपेक्षा आरण कल्प के देवपुरुष सख्यात गुणे अधिक है। आरण कल्प के देवपुरुषो की अपेक्षा प्राणत कल्प के देवपुरुष सख्यात गुणे अधिक है। प्राणतकल्प देव पुरुषो की अपेक्षा आनतकल्प के देव पुरुष सख्यात गुणे अधिक है। अब असंख्यात गुणवालो विशेषाधि छ १ मा प्रश्नना उत्तरमा प्रभु गौतमस्वाभान छ -"गोयमा ! सम्वत्थोवा अणुत्तरोववाइयदेवपुरिसा" उ गौतम ! सौथी मेछ। अनुत्तपिपाति व पु३को छ “उवरिमगेवेन्जदेवपुरिसा संखेज्जगुणा'' मनुत्तरे।५५ति १५३। ४२तi S५२ना श्रेय हेवY३॥ सण्यात वधारे छे "तं चेव जाव आणए कप्पे देवपुरिसा संखेज्जगुणा" मे प्रमाणे મધ્યમ શ્રેયથી લઈને પશ્ચાનુપૂવથી આનતકલ્પ સુધીના દેવપુરૂષ પછી પછીના સા ખ્યાતગણું વધારે હોય છે. જેમકે–ઉપરિતન વેયકદેવપુરૂષે કરતાં મધ્યમ ગ્રેવેયક દેવપુરૂ સંખ્યાલગણ વધારે હોય છે મધ્યમ વૈવેયક દેવપુરૂ કરત અધસ્તન શૈવેયક દેવપુરૂ સંખ્યાતગણું વધારે છે. અધસ્તન વૈવેયક દેવપુરૂષ કરતાં અય્યરકલ્પના દેવપુરૂષ સ ખ્યાતગણ વધારે છે અશ્રુતકલપના દેવપુરૂષે કરતા આરણક૯૫ના દેવપુરૂષ સંખ્યાલગણા વધારે છે આરકલ્પના દેવપુરૂષે કરતાં પ્રાણુતકલ્પના દેવપુરૂષે સંખ્યાતગણુ વધારે છે. પ્રાણુતકલ્પના દેવપુરૂષે કરતાં આનત૯૫ના દેવપુરૂષ સંખ્યાતગણુ વધારે છે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy