SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ६१८ Juuru vuuuu .. जोवाभिरामसूत्रे प्रश्नः भगवानाह 'गोयमा' इत्यादि गोयमा' हे गौतम ! 'अंतरदीवगा मणुस्सित्थियाओ मणुस्सपुरिसा यो अन्तरद्वीपका मनुष्यस्त्रियः मनुष्यपुरुपाश्च ‘एएसि णं दुन्नि य तुल्ला वि सव्वत्थोवा' एते खलु द्वयेऽपि तुल्याः सर्वस्तोकाः भवन्ति तथा एते द्वयेऽपि स्वस्थाने परस्परं तुल्या भवन्ति अन्तरद्वीपकस्त्रीपुरुपाणा युगलधर्मोपेतत्वा दित्यर्थः 'देवकुरूत्तरकुरु अकम्कभूमिगमणुस्सित्थियाओ मणुस्सपुरिसा य' देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च “एए णं दोन्नि वि तुल्ला सखेज्जगुणा' एते खलु द्वयेऽपि तुल्याः सख्येयगुणा. अन्तरद्वीपक्रमनुष्यस्त्रीपुरुपापेक्षया देवकुरूत्तरकुर्वकर्मभूमिकस्त्रीपुरुषाः संख्यातगुणा भवन्ति स्वस्थाने एते द्वयेऽपि परस्परं तुल्याश्च भवन्ति । एतदपेक्षया 'हरिनासरम्मगवास अकम्मभूमिगमणुस्सित्थियाओ मणुस्सपुरिसा य' हरिवर्पर म्यकवर्षा कर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च “एएणं दोन्नि वि तुल्ला संखेज्जगुणा' एते खलु हयेऽपि तुल्याः संख्येयगुणा देवकुरुत्तरकुरुस्त्रीपुरुषापेक्षया हरिवर्परम्यकवर्पकस्त्रीपुरुषाः संख्येयगुणः अधिका भवन्ति तथा हरिवर्षकरम्यकवर्पकस्त्रीपुरुषास्तु परस्परं तुल्या एव भवन्तीन्यर्थः । से विशेषाधिक है ? उत्तर में प्रभु ने कहा है - "गोयमा ! अंतरदीवगा मणुस्सित्थीओ मणुस्सपुरिसा य" हे गौतम ! अन्तरद्वीपजमनुष्यस्त्रियां और अन्तर द्वीपज मनुष्य पुरुष “एएणं दुन्नि य” ये दो "तुल्ला वि सव्वत्थोवा" परस्पर मे समान है और सबसे कम है । क्यो कि अन्तरद्वीपज स्त्री-पुरुष युगलिक धर्मोपेत होते है। "देवकुरूत्तरकुरु अकम्मभूमिगसणुस्सित्थियाओ मणुस्सपुरिसा य एएणं दोन्नि वि तुल्ला संखेज्जगुणा" देवकुरु एवं उत्तरकुरु रूप अकर्मभूमि की मनुष्य स्त्रिया और मनुष्य पुरुष ये दोनो परस्पर मे समान है परन्तु अन्तर द्वीपज मनुष्य-स्त्रियों और पुरुषो की अपेक्षा सख्यात गुणे अधिक है । "हरि वासरम्मगवास अकम्मभूमिग मणुस्सिस्थियाओ मणुस्सपुरिसा य" हरिवर्प और रम्यक वर्ष रूप अकर्मभूमिकी मनुष्यस्त्रियां और मनुष्य पुरुष “एतेणं दोन्नि वि तुल्ला संखेज्जगुणा" ये दोनो स्वस्थान में तो तुल्य है परन्तु देवकुरु एव उत्तरकुरु की मनुष्य स्त्रियों 'गोयमा ! 'अंतरदीवगा मणुस्सित्थीओ सणुस्सपुरिसा य गौतम | मतदीपनी मनुष्य स्त्रिय। भने मतदीपना मनुष्य पु३१) “एएणं दुन्निय' मा भन्ने 'तुल्ला वि सवत्थोवा' પરસ્પર સમાન છે અને સૌથી ઓછા છે. કેમકે–અતરદ્વીપના સ્ત્રી પુરુષો યુગલિક ધર્મ पाय छ "देवकुरूत्तरकुरु अकम्मभूमिगमणुस्सित्थियाओ मणुस्सपुरिसा य एएण दोन्नि वि तुल्ला सखेज्जगुणा" ५३ सने २४३ ३५ २५ मिनी मनुष्य खियो भने મનુષ્ય પુરૂષ આ બન્ને સરસ્થરમા સરખા છે પરંતુ અંતરદ્વીપની મનુષ્યત્રિ અને પુરુષ ४२di सभ्यात पधारे छे "हरिबासरम्मगवास अकम्मभूमिग मणुस्सित्थियाओ मणुस्स पुरिसाय" ७२ मते २२५४qष ३५ २५४म भूमिनी मनुष्य स्त्रियो भने मनुष्य पुष।
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy