SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ५६२ जीवाभिगमसूत्रे 'पुढवीआउतेउवाऊणं' पृथिव्यप्तेजोवायुकायिकनपुसकाना नपुंसकत्वान्तरम जहन्नेणं अंतो मुहत्तं जघन्येनान्तर्मुहूर्त्तम् 'उक्कोसेण उत्कर्पण तु वनस्पतिकालः ॥ 'वणस्सइकालो' वणस्सई काझ्याणं' वनस्पतिकायिकनपुसकानाम् नपुंसकत्वस्यान्तरंतु 'जहन्नेणं अंतो मुहुतं' जघन्येनान्तर्मुहूर्त भवति उक्कोसेणं असंखेज्जं कालं जाव असंखेज्जालोया' उत्कर्पणासख्येयं कालं यावदसख्याता लोका।, सचासख्येयः कालः असख्याता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसख्येयाः लोका इति । उत्सर्पिण्यवसर्पिणीनामसख्येयत्वं यथा- असख्येयलोकाकाशप्रदेशानां प्रतिसमयमे कैकप्रदेशापहारेण समस्तप्रदेशापहारेण समस्तप्रदेशापहारे यावत्य उत्सपिण्यवसर्पिण्यो व्यतीता भवन्ति तावत्य उत्सपिण्यवसपिण्योऽसंख्येयाः प्रोच्यन्ते । वनस्पतिभवात्प्रच्युतस्यान्यभवेपृत्कर्पत एतावतकाल पर्यन्तभवस्थान सभवात् तत्पश्चात् ससारिजीवस्य नियमतो भूयो वनस्पतिकायिक समुत्पत्तिर्भवेदिति 'सेसाणं वेइंदिया दीणं जाच रवहयराणं' शेषाणां कथितैकेन्द्रियचतुरिन्द्रिय पञ्चेन्द्रियतियग्योनिकजलचरस्थलचरखेचराणाम् 'जहन्नेण अतोमुहत्तं जघन्येनान्तर्मुहूर्तम् उक्कोसेणं वणस्सइंकालो' उत्कण वनस्पतिकालः द्वीन्द्रियनपुंसकत आरभ्य खेचर नपुसक पर्यन्ताना नपुंसकत्वान्तरमुत्कर्षतो वनस्पतिकालपरिमितं भवतीति ।। 'मणुस्स गपुंसगस्स' सामान्यतो मनुष्यनपुंसकस्य नपुंसकत्वस्यान्तरतु 'खेत्तं पडुच्च' क्षेत्रं प्रतीत्याश्रित्य जहन्नेणं अंतो मुहुत्त' जघन्येनान्तर्मुहुर्तमात्रं भवति तथा---'उक्कोसेणं वणस्सइकालो' उत्कर्षेण वनस्पतिकालं यावद् अन्तरं भवति । 'धम्मचरणंपडुच्च' धर्मचरणं प्रतीत्य तु 'जहन्नेणंएक्कंसमयं' जघन्येन एक समयम् 'उक्कोसेणंअणंतंकालं' उत्कर्पण अनन्त कालम् 'जाव अबढपोग्गलपरियहदेसूणं' यावदपाहपुद्गलपरिवर्त्त देशोनम् । यावत्पदग्राह्यघटितोऽयमर्थ:-अनन्ता उत्सर्पिण्यवसपिण्यः क्षेत्रतोऽनन्ता लोका अपाईपुद्गलपरावर्तो देशोन इति । एतावत्कालपर्यन्तस्योत्कर्पतोऽन्तरं भवतीति । ‘एवं कम्मभूमिगस्सवि' एवमेव सामान्यतः कर्मभृमिकमनुष्यनपुंसकत्यापि क्षेत्रं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः, धर्मचरण प्रतीत्य जघन्येनैकसमयम् , लब्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात् , उत्कर्पणानन्त कालं यावदपाईपुद्गलपरावर्त देशोनम् 'भरहेरवयस्सविपुव्वविदेहअवरविदेहगस्सवि' एवं भरतैरवतकर्मभूमिकमनुष्यनपुसकस्यापि पूर्वविदेहापरविदेहतक का है "भरहेरवयस्स” भरत और ऐरावत क्षेत्र के मनुष्य के मनुप्यनपुसकका मी अन्तर सामान्य मनुष्यनपुंसक के जैसा ही है “पुव्यविदेह अवर विदेहस्स वि" जिस प्रकार सामान्य कर्मभूमिक मनुष्यनपुसक का अन्तर कहा है उसी प्रकार पूर्व विदेह और पश्चिम विदेह के मनुप्यनपुसक का भी अन्तर क्षेत्र और चरित्र धर्म को भी आश्रित करके एव कम्मभूमिगस्स वि" मे प्रमाणे भभूमिना नपुसानु मत२ ५५ क्षेत्रनी मयेક્ષાથી જઘન્યથી એક અ તર્મુહૂર્તતુ છે કેમકે-બધીજ જઘન્ય લબ્ધિપતિને કાળ એક સમય નો છે. અને ઉત્કૃષ્ટથી વનસ્પતિ કાળરૂપ છે તથા ચારિત્ર ધર્મની અપેક્ષાથી મનુષ્ય નપુસકેનું અતર જઘન્યથી એક સમયનુ અને ઉત્કૃષ્ટથી અન ત કાળનુ છે યાવત્ દેશોના
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy