SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० २ नपुंसकानां सिथितिनिरूपणम् ५३३ मिकमनुष्यणामन्तरद्वीपकमनुष्याणां च यावन्तो भेदाः कथितास्ते सर्वेऽपि भेदोपभेदा इहापि वक्तव्या तथाहि कर्मभूमिकाः पञ्चभरतपञ्चैरवत पंचमहाविदेहभेदतः पंचदशविधाः । अकर्मभूमिकाः पञ्चहैमवतपञ्चहैरण्यवतपञ्चहरिवर्षपञ्चरम्यकवर्षपञ्चदेवकुरुपञ्चोत्तरकुरुभेदत स्त्रिंशद्विधाः, षट्पंचाशञ्चान्तरद्वीपजा. । एते मनुष्यनपुंसका अत्र वाच्या इति । 'से तं मणुस्सणपुंसगा' ते एते मनुष्यनपुंसकाः भेदप्रभेदाभ्यां निरूपिता इति ॥सू० १३॥ . नपुंसकानां भेदः कथितः सम्प्रति तेषां स्थितिप्रतिपादनार्थमाह 'नपुसगस्स ण भंते' इत्यादि, मूलम् -'णपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतो मुहू उक्कोसेणं तेत्तीसं सागरोवमाइं ॥ नेरइयणपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाई, सव्वेसिंठिई जहा पण्णवणाए ठिइपए तहा भाणियव्वा जाव अहे सत्तमा पुढवीनेरइया । तिरिक्खजोणियणपुंसगस्स णं भंते! केवइयं कालं ठिई पन्नत्ता? गोयमा ! जहन्नेणं अंतो मुहत्तं, उक्कोसेणं पुवकोडी ॥ 'अंतर दीवगा' और अन्तर द्वीपज मनुष्य नपुंसक 'भेदो जाव' भाणियव्यो' यहाँ पर कर्मभूमि के मनुष्यो के अकर्म भूमिक मनुष्यो के और अन्तरद्वीपज मनुष्यो के जितने भेद और उपभेद पहिले कहे गये है वे सब कह लेने चाहिये. जैसे-पाँच भरत, पाँच ऐरवत, पांच महाविदेह, इस प्रकार पन्द्रह प्रकार के कर्मभूमिक मनुष्य पाच हैमवत, पाँच हैरण्यवत पांच हरि वर्ष, पांच रम्यक वर्ष पाच देवकुरु, पांच उत्तर कुरु इस प्रकार तीस अकर्मभूमिक मनुष्य और छप्पन अन्तर द्वीपके मनुष्य ये सब मनुष्य नपुंसक यहां कहलेना चाहिये । इस प्रकार से भेद और उपभेदो को लेकर मनुष्य नपुंसको का यहां तक यह कथन समाप्त हुआ ॥सूत्र-१३॥ रदीवगा" मने मत दीपना मनुष्य नयुस'मेदो जाव भाणियचो" मडियां मूभि ના મનુષ્યના અકર્મભૂમિના મનુષ્યને અને અંતરદ્વીપના મનુષ્યના જેટલા ભેદો અને ઉપભેદે છે. કે જે પહેલા કહેવામાં આવેલા છે, તે તમામ ભેદે અને ઉપભેદો અહિયા પણ સમજી લેવા. જેમકે–-પાંચ ભરત, પાચ અરવત પાચ મહાવિદેહ આ રીતે પંદર પ્રકારના કર્મભૂમિ જ મનુષ્ય પાચ હૈમવત, પાચ હૈરણ્યવત, પાંચ હરિવર્ષ, પાચ રમ્યક વર્ષ, પાંચ દેવકુરૂ, પાંચ ઉત્તરકુરૂ, આ રીતે ત્રીસ અકર્મભૂમિના મનુષ્ય અને છપ્પન અંતરદ્વીપના મનુષ્યો આ બધા નપુંસક મનુનું અહિયા કથન સમજી લેવું. આ પ્રમાણે ભેદ અને ઉપભેદે સહિત મનુષ્ય નપુંસકેનું અહિયાં કથન સમાપ્ત થયું. સૂ૦ ૧૩ મું
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy