SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र० २ पुरुषाणामल्पबहुत्व निरूपणम् ५१६ मिकानामकर्मभूमिकानामन्तरद्वीपकानाम् 'देवपुरिसाणं' देवपुरुषाणाम् 'भवणवासिणं' भवनवासिनाम् ‘वाणमंतराणं' वानव्यन्तराणाम् 'जोइसियाण' ज्योतिष्काणाम् 'वेमाणियाणं' वैमानिकानाम् 'सोहम्मियाण' सौधर्मकानाम् 'जाव सव्वट्टसिद्धगाण य' यावत्सर्वार्थसिद्धकानां च यावत्पदेन सौधर्मादि द्वादशकल्पोपन्नदेवानां नवग्रैवेयकविजयादि सर्वार्थसिद्धपर्यन्तपञ्चानुत्तरदेवानां च संग्रहो भवति 'कयरे कयरेहिंतो' कतरे कतरेभ्य 'अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? अल्पा वा बहुका वा तुल्या वा विशेषाधिकावेति प्रश्नः भगवानाह - 'गोयमा' इत्यादि 'गोयमा' हे गौतम 'सव्वत्थोवा अंतरदीवगमणुस्स पुरिसा' सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः क्षेत्रस्य स्तो कत्वात् तदपेक्षया 'देवकुरूत्तकुरुअकम्म भूमिगमणुस्तपुरिसा दो वि तुल्ला द्विपके मनुष्य पुरुष, एवं 'देवपुरिसाणं' देवपुरुष जो 'भवणवासीणं वाणमंतराणं जोइसियाणं माणियाण' जाव सव्वट्ट सिद्धगाण य' भवनवासी असुर कुमारादि दश भवनवासी देव पुरुष, वानव्यन्तर— पिशाचादि आठ वानव्यन्तर देवपुरुष, ज्योतिष्क-चन्द्रसूर्यादिपांच ज्योतिष्क देवपुरुष वैमानिक-यावत्-सौधर्मादि बारह कल्पोपपन्न देवपुरुष, तथा उपरितनग्रैवेयकादि नौ ग्रैवेयकदेवपुरुष और विजयादि सर्वार्थसिद्ध पर्यन्त के पाच अनुत्तरविमानवासी कल्पातीत देवपुरुष इन तिर्यञ्च पुरुषादि सब प्रकार के जीवो में 'कयरे कयरेहिंतो अप्पा वा वहुया वा तुला वा विसेसाहिया 'वा ' कौन कौन जीव किन किन जीवों की अपेक्षा अल्प- थोडे - है बहुत है तुल्य- समान – है और विशेषाधिक है ' गौतम स्वामी के इस प्रश्नका उत्तर' देते है-'गोयमा' इत्यादि, हे गौतम ! इन तिर्यञ्च पुरुषो से लेकर सर्वार्थसिद्ध देवपुरुष पर्यन्तके जीवो में 'सव्वत्थोवा अंतरदीवगमणुस्स पुरिसा' सबसे अल्पथोडे अन्तरद्वीपके मनुष्य पुरुष होते है, क्योकि अन्य क्षेत्रो की अपेक्षा यह अन्तर द्वीप भगवान् लूमिना भने म तरद्वीपना भनुष्य३५ भने “देवपुरिसाणं" देव पुरुष ने "भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं जाव सव्वहसिद्धगाण य" लवनवासी असुरशुभार વિગેરે દસ ભવનવાસી દેવ પુરુષ. વાનબ્યંતર--પિશાચ વગેરે આઠ પ્રકારના વાનભ્યન્તર દેવ પુરુષ, જ્યાતિષ્ઠ ચંદ્ર, સૂર્ય વિગેરે પાંચ પ્રકારના યે તિષ્ક દેવપુરૂષ, વૈમાનિક-યાવત્ સૌધમ વિગેરે બાર કલ્પાપપનક દેવપુરુષ તથા ઉપરિતન ત્રૈવેયક વિગેરે નવગ્રેવેયક દેવપુરુષ અને વિજય, વૈજયન્ત વિગેરે સર્વાં સિદ્ધ પર્યન્તના પાંચ અનુત્તર વિમાનવાસી કલ્પાતીત हेवयु३ष मा तिर्यय' पुरुष विगरे जधा प्रारना वोभां "कयरे क्यूरेहिंतो अप्पा वा बहुयावा, तुल्ला वा विसेसाहिया वा" या उया को या या व अरतां सह थोडा छे ? કયા જીવા કયા જીવા કરતા વધારે છે ? અને કાણુ કોની તુલ્ય સરખા છે અને કાણુ કોનાથી विशेषाधिछे ? गौतमस्वामीना या प्रश्ननो उत्तर सायतां अलु छे - " गोयमा” ઈત્યાદિ. હું ગૌતમ ! આ તિર્યંન્ચ પુરુષાથી લઈને સર્વાર્થ સિદ્ધના દેવપુરુષા સુધીના જીવે भां “सव्वत्थोवा' अ ंतरदीवगमणुस्सपुरिसा" सौथी गोछा अंतरद्वीपना मनुष्य पुष 2
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy